SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० ३४-१ उ०२-३ [पढमे एगिदियसेढिसए बिइओ उद्देसओ] [सु. १. अणंतरोक्वन्नगएगिदियभेष-पभेयपरूषणं] १. कतिविधा णं भते । अणंतरोववन्नगा एगिंदिया पन्नत्ता १ गोयमा ! पंचविहा अणंतरोववन्नणा एगिदिया पन्नत्ता, तं जहा-पुढविकाइया०, दुयाभेदो ५ जहा एगिदियसतेसु जाव बायरवणस्सइकाइया। [सु. २-७. अणंतरोववनयएगिदिएसु ठाण-कम्मपगडिबंधाइ पडुच्च परूवणं] २. कहि णं भंते ! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता ? गोयमा ! सट्ठाणेणं अट्ठसु पुढवीसु, तं जहा–रयणप्पभा जहा ठाणपए जाव दीवेसु समुद्देसु, एत्थ णं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा पन्नत्ता, १० उववातेण सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेजइभागे, अणंतरोववन्नगसुहुमपुढविकाइया णं एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना पन्नत्ता समणाउसो!। ३. एवं एतेणं कमेणं सव्वे एगिदिया भाणियव्वा। सट्ठाणाई सव्वेसिं जहा ठाणपए । एतेसिं पज्जत्तगाणं बायराणं उववाय-समुग्घाय-सट्ठाणाणि जहा तेसिं १५ चेव अपज्जतगाणं बायराणं, सुहुमाणं सव्वेसिं जहा पुढविकाइयाणं भणिया तहेव भाणियव्वा जाव वणस्सइकाइय ति। ४. अणंतरोववन्नगसुहुमपुढविकाइयाणं भंते ! कति कम्मप्पगडीओ पन्नताओ ? गोयमा ! अट्ट कम्मप्पगडीओ पन्नत्ताओ। एवं जहा एगिदियसतेसु अणंतरोववन्नउद्देसए (स० ३३-१.२ सु० ४-६) तहेव पन्नत्ताओ, तहेव (स० २० ३३-१.२ सु० ७-८) बंधेति, तहेव (स० ३३-१.२ सु० ९) वेदेति जाव अणंतरोववन्नगा बायरवणस्सतिकाइया । ५. अणंतरोववन्नगएगिदिया णं भंते ! कओ उववजंति' १ जहेव ओहिए उद्देसओ भणिओ।। १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, अनुक्रमेण पृ० ४६ सू० १४०-५०, पृ० ४६-४९ सू० १५१-६२॥ २. एतस्मादारभ्य ग्रन्थसमाप्तिपर्यन्तं जं. संज्ञकप्रतेः पत्राणि विनष्टानि ॥ ३. तहेव जे० मु. विना ॥ ४. उद्देसए जे० ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy