SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सु० ६६-७६ ] एदिए ठाण-कम्मपगडिबंधाइ पडुच्च परूवणं ११३५ ७२. अपज्जत्तासुहुमपुढविकाइया णं भंते ! कति कम्मपगडीओ वेएंति ? गोयमा ! चोद्दस कम्मपगडीओ वेएंति, तं जहा -- नाणावरणिज्जं जहा एगिंदियसएस (स० ३३ - १.१ सु० १५) जाव पुरिसवेयवज्जं । ७३. एवं जाव बादरवणस्सइकाइयाणं पज्जत्तगाणं । ७४. एगिंदिया णं भंते ! कओ उववज्जंति १ किं नेरइएहिंतो ० १ जहा ५ वक्कंतीए पुढविकाइयाणं उववातो । ७५. एगिंदियाणं भंते ! कति समुग्धाया पन्नत्ता ? गोयमा ! चत्तारि . समुग्धाया पन्नत्ता, तं जहा - वेयणासमुग्धाए जाव वेउब्वियसमुग्धाए । ७६. [१] एगिंदिया णं भंते ! किं तुलट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, तुलट्ठितीया वेमायविसेसाहियं कम्मं पकरेंति, वेमायद्वितीया तुल्लविसे- १० साहियं कम्मं पकरेंति, वेमायद्वितीया वेमायविसेसाहियं कम्मं पकेरेंति ? गोयमा ! अत्थेगइया तुलट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया तुलट्टितीया वेमायविसेसाहियं कम्मं पकरेंति, अत्थेगइया वेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति, अत्थेगइया वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेंति । १५ [२] से केणद्वेणं भंते! एवं वुञ्चति - अत्थेगइया तुल्लद्वितीया जाव वेमायविसेसाहियं कम्मं पकरेंति ? गोयमा ! एगिंदिया चउव्विहा पन्नत्ता, तं जहा-अत्थेगइया समाउया समोववन्नग, अत्थेगइया समाउया विसमोववन्नगा, अथेगया विसमाउया समोववन्नगा, अत्थेगइया विसमाउया विसमोववन्नगा । तत्थ णं जे ते समाउया समोववन्नगा ते णं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति, तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुलट्ठितीया वेमायविसेसाहियं २० कम्मं पकरेंति, तत्थ णं जे ते विसमाउया समोववन्नगा ते णं वेमायद्वितीया तुल्लविसेसाहियं कम्मं पकरेंति, तत्थ णं जे ते विसमाउया विसमोववन्नगा ते णं वेमायद्वितीया वेमायविसेसाहियं कम्मं पकरेंति । सेतेणद्वेणं गोयमा ! जाव मायविसेसाहियं कम्मं पकरेंति । सेवं भंते ! सेवं भंते! त्ति जाव विहरइ । ॥ ३४-१.१ ॥ १. दृश्यतां श्रीमहावीर जैन विद्यालयप्रकाशिते 'पण्णवणासुतं भाग १' ग्रन्थे, पृ० १७४-७६, सू० ६५०-५३ ॥ २. 'गा जाव अत्थेगइया विसमाउया विसमोववन्नगा जे० ला ४ ॥ वि. २/५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001020
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 03
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1982
Total Pages556
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy