SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ४९४ वियाहपण्णत्तिसुत्तं [स० १० उ०४ २. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स जेटे अंतेवासी इंदभूती नाम अणगारे जाव उड्ढजाणू जाव विहरइ। ३. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी सामहत्थी नामं अणगारे पगतिभदए जहा रोहे जाव उड्ढंजाणू जाव विहरति । ४. तए णं से सामहत्थी अणगारे जायसड्ढे जाव उट्ठाए उद्वेति, उ० २ जेणेव भगवं गोयमे तेणेव उवाच्छति, ते० उ० २ भगवं गोयमं तिक्खुत्तो जाव पज्जुवासमाणे एवं वदासी[सु. ५-७. चमरतायत्तीसगदेवाणं अव्वोच्छित्तिनयट्ठयाए सासयत्तं] ५. [१] अत्थि णं भंते ! चमरस्स असुरिंदस्स असुरकुमाररण्णो १० तावत्तीसगा देवा ? हंता, अत्थि। [२] से केणटेणं भंते ! एवं वुचति-चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगा देवा, तावत्तीसगा देवा १ एवं खलु सामहत्थी! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे कायंदी नामं नगरी होत्था । वण्णओ। तत्थ णं कायंदीए नयरीए तावत्तीसं सहायाँ गाहावती समणोवासगा परिवसंति अड्ढा जाव अपरिभूया अभिगयजीवाऽजीवा उवलद्धपुण्ण-पावा जाव विहरंति । तए णं ते तावत्तीसं सहाया गाहावती समणोवासया पुट्विं उग्गा उग्गविहारी संविग्गा संविग्गविहारी भवित्ता तओ पच्छा पासत्था पॉसत्थविहारी ओसन्ना ओसन्नविहारी कुसीला कुसीलविहारी अहाछंदा अहाछंदविहारी बहूई वासाई समणोवासगपरियागं पाउणंति, पा० २ अद्धमासियाए संलेहणाए अत्ताणं झूसेंति, २० झू० २ तीसं भत्ताई अणसणाए छेदॆति, छे० २ तस्स ठाणस्स अणालोइयऽपडि कंता कालमासे कालं किच्चा चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसगदेवत्ताए उववन्ना। [३] जप्पभितिं च णं भंते ! ते कायंदगा तावत्तीसं सहाया गाहावती समणोवासगा चमरस्स असुरिंदस्स असुरकुमाररण्णो तावत्तीसदेवत्ताए उववन्ना १. दृश्यतां शतक १ उद्देश १ सू० ४ [३], पृ० २॥ २. दृश्यतां शतक १ उद्देश ६ सू० १२, पृ० ४५ ॥ ३. "त्रायस्त्रिंशाः-मन्त्रिकल्पाः" अवृ० । तायत्ती मु०॥ ४. “सहायाः-परस्परेण सहायकारिणः" अवृ० । “सभाजण् प्रीति-सेवनयोः, सभाजयन्ति इति सभाजाः-परस्परं प्रीतिभाजः, एषोऽप्यर्थः सङ्गतोऽत्र-संपादकः ॥ ५. “आकालं पार्श्वस्थसमाचारा इत्यर्थः" अकृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy