SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ४९० वियाहपण्णत्तिसुत्तं [स० १० उ०३ [२] से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा। ९. [१] भिक्खू य अन्नयरं अकिञ्चट्ठाणं पंडिसेवित्ता, तस्स णएवं भवति -'जइ ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेस देवत्ताए ५ उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि ?' ति कटु से णं तस्स ठाणस्स अणालोइयऽपडिकंते कालं करेति नत्थि तस्स आराहणा। [२] से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! ति॥ ॥१०.२॥ [तइओ उद्देसओ ‘आइड्ढी'] [सु. १. तइउद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासि१५ [सु. २-५. आइड्ढि-परिड्ढीहिं देवेसु देवापासंतरगमणसामत्थवत्तब्धया] २. ऑइड्ढीए णं भंते ! देवे जाव चत्तारि पंच देवावासंतराई वीतिकंते तेण परं परिड्ढीए ? हंता, गोयमा ! आँइड्ढीए णं०, तं चेव । ३. एवं असुरकुमारे वि । नवरं असुरकुमारावासंतरा, सेसं तं चेव । ४. एवं एएणं कमेणं जाव थणियकुमारे । ५. एवं वाणमंतरे जोतिसिए वेमाणिए जाव तेण परं परिड्ढीए । १. “पडिसेवित्त त्ति अकृत्यस्थानं प्रतिषेविता, 'भवति' इति गम्यम्। वाचनान्तरे तु अस्य स्थाने 'पडिसेविज' त्ति दृश्यते" अवृ०॥ २. स्सामीति कला ४॥ ३. वयासी मु०॥ ४. आतिड्ढीये ला १। आदिड्ढी ला ४। “आत्मद्धर्या-स्वकीयशक्त्या अथवा आत्मन एव ऋद्धिर्यस्यासौ आत्मर्द्धिकः" अवृ०॥ ५. वीतिवएज्जा तेण ला ४ अपा०॥ ६. “परर्या परर्द्धिको वा" अवृ०॥ ७. भातिड्ढीये ला १। आतड्ढी ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy