________________
४९० वियाहपण्णत्तिसुत्तं
[स० १० उ०३ [२] से णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अस्थि तस्स आराहणा।
९. [१] भिक्खू य अन्नयरं अकिञ्चट्ठाणं पंडिसेवित्ता, तस्स णएवं भवति -'जइ ताव समणोवासगा वि कालमासे कालं किच्चा अन्नयरेसु देवलोगेस देवत्ताए ५ उववत्तारो भवंति किमंग पुण अहं अणपन्नियदेवत्तणं पि नो लभिस्सामि ?'
ति कटु से णं तस्स ठाणस्स अणालोइयऽपडिकंते कालं करेति नत्थि तस्स आराहणा।
[२] से णं तस्स ठाणस्स आलोइयपडिकते कालं करेति अत्थि तस्स आराहणा।
सेवं भंते ! सेवं भंते ! ति॥
॥१०.२॥
[तइओ उद्देसओ ‘आइड्ढी']
[सु. १. तइउद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासि१५ [सु. २-५. आइड्ढि-परिड्ढीहिं देवेसु देवापासंतरगमणसामत्थवत्तब्धया]
२. ऑइड्ढीए णं भंते ! देवे जाव चत्तारि पंच देवावासंतराई वीतिकंते तेण परं परिड्ढीए ? हंता, गोयमा ! आँइड्ढीए णं०, तं चेव ।
३. एवं असुरकुमारे वि । नवरं असुरकुमारावासंतरा, सेसं तं चेव । ४. एवं एएणं कमेणं जाव थणियकुमारे । ५. एवं वाणमंतरे जोतिसिए वेमाणिए जाव तेण परं परिड्ढीए ।
१. “पडिसेवित्त त्ति अकृत्यस्थानं प्रतिषेविता, 'भवति' इति गम्यम्। वाचनान्तरे तु अस्य स्थाने 'पडिसेविज' त्ति दृश्यते" अवृ०॥ २. स्सामीति कला ४॥ ३. वयासी मु०॥ ४. आतिड्ढीये ला १। आदिड्ढी ला ४। “आत्मद्धर्या-स्वकीयशक्त्या अथवा आत्मन एव ऋद्धिर्यस्यासौ आत्मर्द्धिकः" अवृ०॥ ५. वीतिवएज्जा तेण ला ४ अपा०॥ ६. “परर्या परर्द्धिको वा" अवृ०॥ ७. भातिड्ढीये ला १। आतड्ढी ला ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org