________________
१०२८
वियाहपण्णत्तिसुत्तं [स० २५ उ० ६ ९१. नियंठस्स णं भंते ! केवतिया संजमठाणा पन्नत्ता ? गोयमा ! एगे अजहन्नमणुक्कोसए संजमठाणे पन्नत्ते।
९२. एवं सिणायस्स वि।
९३. एएसि णं भंते! पुलाग-बउस-पडिसेवणा-कसायकुसील-नियंठ५ सिणायाणं संजमठाणाणं कयरे कयरेहितो जाव विसेसाहिया वा? गोयमा !
सव्वत्थोवे नियंठस्स सिणायस्स य एगे अजहन्नमणुक्कोसए संजमठाणे । पुलागस्स संजमठाणा असंखेन्जगुणा । बउसस्स संजमठाणा असंखेजगुणा । पडिसेवणाकुसीलस्स संजमठाणा असंखेजगुणा। कसायकुसीलस्स संजमठाणा
असंखेजगुणा । [दारं १४]। १० [सु. ९४-११६. पणरसमं निकासदारं-पंचविहनियंठेसु चरित्तपज्जव
परूवणाइ [सु. ९४-९५. पंचविहनियंठेसु अणंतचरित्तपज्जवपरूवणं]
९४. पुलागस्स णं भंते ! केवतिया चरित्तपन्जवा पन्नत्ता १ गोयमा ! अणंता चरित्तपज्जवा पन्नत्ता। १५ ९५. एवं जाव सिणायस्स । [सु. ९६-११५. पंचविहनियंठेसु सट्ठाण-परट्ठाणचरित्तपज्जहिं .
हीण-तुल्ल-अब्भहियपरूवणं] ९६. पुलाए णं भंते ! पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे, तुल्ले, अब्भहिए ? गोयमा ! सिय हीणे, सिय तुल्ले, सिय अन्महिए। २० जदि हीणे अणंतभागहीणे वा असंखेजतिभागहीणे वा संखेज्जइभागहीणे वा,
संखेजगुणहीणे वा असंखेजगुणहीणे वा, अणंतगुणहीणे वा। अह अब्भहिए अणंतभागमभहिए वा, असंखेजतिभागमब्महिए वा, संखेजतिभागमभहिए वा, संखेन्जगुणमन्महिए वा, असंखेज्जगुणमब्भहिए वा अणंतगुणमन्महिए वा। १. “निकर्षः-सन्निकर्षः, पुलाकादीनां परस्परेण संयोजनम्" अवृ०॥ २. पुश्लिो० १४०००]लागस्स जे०॥ ३. "स्वम्-आत्मीयं सजातीयम् , स्थान-पर्यवाणामाश्रयस्थानम् , स्वस्थानम् , पुलाकस्य पुलाकादिरेव। तस्य सन्निकर्षः-संयोजनम् , स्वस्थानसंयोजनम् , तेन" अवृ०॥ ४. “चारित्रस्य-पर्वविरतिरूपपरिणामस्य, पर्यवाः-भेदाः; चारित्रपर्यवाः। ते च बुद्धिकृता अविभागपलिच्छेदाः, विषयकृता वा" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org