________________
१०२६ वियाहपण्णत्तिसुतं
[स० २५ उ०६ [४] जदि नोओसप्पिणिनोउस्सप्पिणिकाले होजा० पुच्छा। गोयमा ! जम्मण-संतिभावं पडुच्च नो सुसमसुसमापलिभागे होजा, जहेव पुलाए जाव दुस्समसुसमापलिभागे होज्जा । साहरणं पडुच्च अन्नयरे पलिभागे होज्जा जहा बउसे ।
७०. एवं पडिसेवणाकुसीले वि । ७१. एवं कसायकुसीले वि।
७२. नियंठो सिणातो य जहा पुलाए, नवरं एएसिं अमहियं साहरणं भांणियव्वं । सेसं तं चेव। [दारं १२] ।
[सु. ७३-८८. तेरसमं गतिदारं-पंचविहनियंठेसु गतिपरूणाइ]
७३. [१] पुलाए णं भंते ! कालगए समाणे कं गतिं गच्छति ? १० गोयमा ! देवगतिं गच्छति ।
[२] देवगतिं गच्छमाणे किं भवणवासीसु उववज्जेज्जा, वाणमंतरेसु उववजेज्जा, जोतिस-वेमाणिएसु उववज्जेज्जा ? गोयमा ! नो भवणवासीसु, नो वाणमंतरेसु, नो जोतिसेसु, वेमाणिएसु उववज्जेज्जा। वेमाणिएसु उववज्जमाणे जहन्नेणं सोहम्मे कप्पे, उक्कोसेणं सहस्सारे कप्पे उववज्जेज्जा ।
७४. बउसे गं० १ एवं चेव, नवरं उक्कोसेणं अञ्चुए कप्पे । ७५. पडिसेवणाकुसीले जहा बउसे । ७६. कसायकुसीले जहा पुलाए, नवरं उक्कोसेणं अणुत्तरविमाणेसु ।
७७. णियंठे णं भंते !० १ एवं चेव जाव वेमाणिएसु उववजमाणे अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उववज्जेजा।
७८. सिणाए णं भंते! कालगते समाणे कं गतिं गच्छति १ गोयमा ! सिद्धिगतिं गच्छइ।
७९. पुलाए णं भंते ! देवेसु उववजमाणे किं इंदत्ताए उववजेजा, सामाणियत्ताए उववज्जेज्जा, तावत्तीसगत्ताए उववज्जेज्जा, लोगपालत्ताए उववजेजा, अहमिंदत्ताए उववज्जेज्जा १ गोयमा ! अविराहणं पडुच्च इंदत्ताए उववज्जेज्जा, १. भाविय ला ४॥ २. तायत्ती मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org