SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ १०२४ वियाहपण्णत्तिसुत्तं [स० २५ उ०६ ६३. कसायकुसीले० पुच्छा। गोयमा! तिसु वा चतुसु वा पंचसु वा होजा। तिसु होमाणे तिसु ओरालिय-तेया-कम्मएसु होजा, चउसु होमाणे चउसु ओरालिय-वेउन्वियन्तेया-कम्मएसु होज्जा, पंचसु होमाणे पंचसु ओरालिय-वेउव्वियआहारग-तेयंग-कम्मएसु होज्जा। ६४. णियंठे सिणाते य जहा पुलाओ। [दारं १०]। [सु. ६५-६७. एक्कारसमं खेत्तदारं-पंचविहनियंठेसु कम्म-अकम्मभूमिपरूषणं] ६५. पुलाए णं भंते! किं कम्मभूमीए होज्जा, अकम्मभूमीए होजा ? . गोयमा ! जम्मण-संतिभावं पडुच्च कम्मभूमीए होज्जा, नो अकम्मभूमीए होज्जा। १० ६६. बउसे णं० पुच्छा । गोयमा ! जम्मण-संतिभावं पडुच्च कम्मभूमीए होजा, नो अकम्मभूमीए होजा । साहरणं पडुच्च कम्मभूमीए वा होजा, अकम्मभूमीए वा होज्जा । ६७. एवं जाव सिणाए । [दारं ११] । [सु. ६८-७२. बारसमं कालदारं-पंचविहनियंठेसु ओसप्पिणि-उस्सप्पिणि कालाइपरूवणं] ६८. [१] पुलाए णं भंते ! किं ओसप्पिणिकाले होजा, उस्सप्पिणिकाले होजा, नोओसप्पिणिनोउस्सप्पिणिकाले होज्जा ? गोयमा ! ओसप्पिणिकाले वा होजा, उस्सप्पिणिकाले वा होज्जा, नोओसप्पिणिनोउस्सप्पिणिकाले वा होज्जा । [२] जदि ओसप्पिणिकाले होजा किं सुसमसुसमाकाले होजा, सुसमा२० काले होजा, सुसमदुस्समाकाले होजा, दुस्समसुसमाकाले होज्जा, दुस्समाकाले होज्जा, दुस्समदुस्समाकाले होजा ? गोयमा ! जम्मणं पडुच्च नो सुसमसुसमाकाले होज्जा, नो सुसमाकाले होना, सुसमदुस्समाकाले वा होजा, दुस्समसुसमाकाले वा होजा, नो दुस्समाकाले होजा, नो दुस्समदुस्समाकाले होजा। संतिभावं पडुच्च नो १. होजमाणे मु०॥ २. तेयाकम्म मु० ॥ ३. “जन्म-उत्पादः, सद्भावश्च विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वमेव, तयोश्च समाहारद्वन्द्वः। अतः तत्प्रतीत्य पुलाकः कर्मभूभौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः । अकर्मभूमौ पुनरसौ न जायते, तजातस्य चारित्राभावात्; न च तत्र वर्तते, पुलाकलब्धा वर्तमानस्य देवादिभिः संहर्तुमशक्यत्वात्" अवृ० ॥ ४. “संहरणम्-क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्नयनम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy