SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ ९८२ वियाहपण्णत्तिसुत्तं [स०२५ उ०३ ५५. आयते णं भंते० ! पुच्छा। गोयमा ! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगपएसोगाढे । ५६. परिमंडला णं भंते ! संठाणा किं कडजुम्मपएसोगाढा, तेयोगपएसोगाढा० पुच्छा । गोयमा ! ओघादेसेण वि विहाणादेसेण वि कडजुम्मपएसोगाढा, ५ नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपदेसोगाढा । ५७. वट्टा णं भंते ! संठाणा किं कडजुम्मपएसोगाढा० पुच्छा । गोयमा ! ओघाएसेणं कडजुम्मपएसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपएसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि तेयोगपएसोगाढा वि, नो दावरजुम्मपएसोगाढा, कलियोगपएसोगाढा वि। ५८. तंसा णं भंते ! संठाणा किं कडजुम्म० पुच्छा । गोयमा ! ओघादेसेणं कडजुम्मपएसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलियोगपएसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि, तेयोगपएसोगाढा वि, नो दावरजुम्मपएसोगांढा, कलियोगपएसोगाढा वि । ५९. चउरंसा जहा वट्टा। ६०. आयता णं भंते ! संठाणा० पुच्छा। गोयमा ! ओघादेसेणं कडजुम्मपदेसोगाढा, नो तेयोगपदेसोगाढा, नो दावरजुम्मपदेसोगाढा, नो कलिओगपदेसोगाढा; विहाणादेसेणं कडजुम्मपदेसोगाढा वि जाव कलियोगपएसोगाढा वि। [सु. ६१-६४. एगत्त-पुहत्तेहिं पंचसु संठाणेसु कड जुम्माइसमयट्ठितियत्त परूवर्ण] ६१. परिमंडले णं भंते ! संठाणे किं कडजुम्मसमयद्वितीए, तेयोगसमयद्वितीए, दावरजुम्मसमयद्वितीए, कलियोगसमयद्वितीए ? गोयमा ! सिय कडजुम्मसमयद्वितीए जाव सिय कलियोगसमयट्टितीए। ६२. एवं जाव आयते। १. गाढा, नो कलि° मु०॥ २. “परिमण्डलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति ? किं चतुष्कापहारेण तत्कालस्य समयाः चतुरमा भवन्ति, त्रि-द्वि-एकामा वा? उच्यते-सर्वे सम्भवन्तीति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy