SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ ९७० वियाहपण्णत्तिसुत्तं - [स० २५ ३०१ सुहुमस्स अपजत्तगस्स जहन्नए जोए १, बादरस्स अपजत्तगस्स जहन्नए जोए असंखेजगुणे २, बेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेजगुणे ३, एवं तेइंदियस्स ४, एवं चरिंदियस्स ५, असन्निस्स पंचेंदियस्स अपज्जत्तगस्स जहन्नए जोए असंखेजगुणे ६, सन्निस्स पंचेंदियस्स अपज्जत्तगस्स जहन्नए जोए ५ असंखेजगुणे ७, सुहमस्स पजत्तगस्स जहन्नए जोए असंखेजगुणे ८, बादरस्स पज्जत्तगस्स जहन्नए जोए असंखेजगुणे ९, सुहमस्स अपजत्तगस्स उक्कोसए जोए असंखेजगुणे १०, बायरस्स अपज्जत्तगस्स उक्कोसए जोए असंखेजगुणे ११, सुहुमस्स पजत्तगस्स उक्कोसए जोए असंखेजगुणे १२, बादरस्स पज्जत्तगस्स उक्कोसए जोए असंखेजगुणे १३, ३दियस्स पज्जत्तगस्स जहन्नए जोए असंखेजगुणे १० १४, एवं तेंदियस्स १५, एवं जाव सन्निस्स पंचेंदियस्स पज्जत्तगस्स जहन्नए जोए असंखेजगुणे १६-१८, बेंदियस्स अपजत्तगस्स उक्कोसए जोए असंखेजगुणे १९, एवं तेंदियस्स वि २०, एवं जाव सण्णिपंचेंदियस्स अपजतगस्स उक्कोसए जोए असंखेज्जगुणे २१-२३, बेंदियस्स पज्जत्तगस्स उक्कोसए जोए असंखेजगुणे २४, एवं तेइंदियस्स वि पजत्तगस्स उक्कोसए जोए असंखेन्जगुणे २५, चउर्रि१५ दियस्स पज्जत्तगस्स उक्कोसए जोए असंखेजगुणे २६, असन्निपंचिंदियपज्जत्तगस्स उक्कोसए जोए असंखेजगुणे २७, एवं सण्णिस्स पंचिंदियस्स पजत्तगस्स उक्कोसए जोए असंखेज्जगुणे २८ । [सु. ६-७. पढमसमयोववनगाणं चउवीसइदंडगगयाणं दोण्हें जीवाणं समजोगित्त-विसमजोगित्तपरूवणं] ६. [१] दो भंते ! नेरतिया पढमसमयोववन्नगा किं समजोगी, विसमजोगी ? गोयमा ! सिय समजोगी, सिय विसमजोगी। [२] से केणद्वेणं भंते ! एवं वुञ्चति-सिय समजोगी, सिय विसमजोगी ? गोयमा ! आहारयाओ वा से अणाहारए, अणाहारयाओ वा से आहारए सिय १. “इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संशिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति, सङ्ख्यातयोजनप्रमाणत्वात् ; तथापीह काययोगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयोपमशमविशेषसार्थ्याद् यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते। न ह्यल्पकायस्याल्प एव स्पन्दो भवति, महाकायस्य वा महान् एव, व्यत्ययेनापि तस्य दर्शनात्" अवृ०॥ २. वि, एवं जाव सन्निपंचिंदियस्स जे० ला ४॥ ३."आहारयाओ वा इत्यादि आहारकाद्वा-आहारकं नारकमाश्रित्य"अवृ०। माहारमो जे०॥ ४. अणाहारमो जे० ला ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy