SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ९६४ वियाहपण्णत्तिसुत्तं [स० २४ उ०२४ असुरकुमारेसु उववजमाणाणं तहेव नव गमगा भाणियव्वा, नवरं जोतिसियठिति संवेहं च जाणेजा। सेसं तहेव निरवसेसं । सेवं भंते ! सेवं भंते ! त्ति। ॥२४ सते २३ उद्देसओ॥ [चउवीसइमो वेमाणियउद्देसओ] [सु. १. गई पडुच्च सोहम्मगदेवउववायनिरूवणं] १. सोहम्मगदेवा णं भंते ! कओहिंतो उववजंति ? किं नेरतिएहितो उववज्जति० १ भेदो जहा जोतिसियउद्देसए। [सु. २-८. सोहम्मगदेवउववजंतेसु असंखेज-संखेजवासाउयसनि१० पंचेंदियतिरिक्खजोणिएसु उपाय-परिमाणाइवीसइदारपरूषणं] २. असंखेनवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए सोहम्मगदेवेसु उववजित्तए से णं भंते ! केवतिकाल० १ गोयमा ! जहन्नेणं पलिओवमट्टितीएसु, उक्कोसेणं तिपलिओवमट्टितीएसु उवव । ३. ते णं भंते ! ०, अवसेसं जहा जोतिसिएसु उववजमाणस्स, नवरं १५ सम्मद्दिट्ठी वि, मिच्छादिट्ठी वि, नो सम्मामिच्छादिट्ठी; नाणी वि, अन्नाणी वि, दो नाणा, दो अन्नाणा नियम; ठिती जहन्नेणं दो पलिओवमाइं, उक्कोसेणं तिन्नि पलिओवमाई। एवं अणुबंधो वि। सेसं तहेव । कालाएसेणं जहण्णेणं दो पलिओवमाई, उक्कोसेणं छ पलिओवमाइं; एवतियं० । [पढमो गमओ] । ४. सो चेव जहन्नकालद्वितीएसु उववन्नो, एस चेव वत्तन्वया, नवरं २० कालाएसेणं जहन्नेणं दो पलिओवमाई, उक्कोसेणं चत्तारि पलिओवमाई; एवतियं० । [बीओ गमओ]। ५. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं तिपलिओवम०, उक्कोसेण वि तिपलिओवम० । एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं तिन्नि १. जहनेणं पलिओवमं, उ° जे. जं० ला ४॥ २. “दो पलिओवमाइं ति एक तिर्यग्भवसत्कम् , अपरं च देवभवसत्कम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy