SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ सु०१-९] वाणमंतरउववजतेसु तिरिक्ख-मणुस्सेसु उववायाइ . ९६१ [सु. २-७. वाणमंतरउवषजंतम्मि सन्निपंचेंदियतिरिक्खजोणियम्मि उपवाय परिमाणाइवीसइदारपरूवणं] २. जदि सन्निपंचेंदिय० जाव असंखेजवासाउयसन्निपंचेंदिय० जे भविए वाणमंतर० से णं भंते ! केवति० १ गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमद्वितीएसु । सेसं तं चेव जहा नागकुमारउद्देसए जाव कालाए- ५ सेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पलि प्रोवमाई; एवतियं० । [पढमो गमओ] । ३. सो चेव जहन्नकालद्वितीएसु उववन्नो, जहेव णागकुमाराणं बितियगमे वत्तव्वया। [बीओ गमओ। ४. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं पलिओवमद्वितीएसु, १० उक्कोसेण वि पलिओवमद्वितीएसु । एस चेव वत्तव्वया, नवरं ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। संवेहो जहन्नेणं दो पलिओवमाई, उक्कोसेणं चत्तारि पलिओवमाइं; एवतियं० । [तइओ गमओ]। . ५. मज्झिमगमगा तिन्नि वि जहेव नागकुमारेसु। [४-६ गमगा] । ६. पच्छिमेसु तिसु गमएसु तं चेव जहा नागकुमारुद्देसए, नवरं ठितिं १५ संवे च जाणेजा। [७-९ गमगा । ७. संखेजवासाउय० तहेव, नवरं ठिती अणुबंधो संवेहं च उभओ ठितीए जाणेजा। [१-९ गमगा] । [सु. ८-९. वाणमंतरउववजंतम्मि मणुस्सम्मि उबवाय - परिमाणाइवीसइदारपरूवणं] . ८. जदि मणुस्से० असंखेजवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव वत्तव्वया, नवरं ततियगमए ठिती जहन्नेणं पलिओवमं, उक्कोसेणं तिन्नि पलिओवमाइं। ओगाहणा जहन्नेणं गाउयं, उक्कोसेणं तिन्नि गाउयाई । सेसं तहेव । संवेहो से जहा एत्थ चेव उद्देसए असंखेजवासाउयसन्निपंचिंदियाणं । ९. संखेजवासाउयसन्निमणुस्सा जहेव नागकुमारुद्देसए, नवरं वाणमंतर- २५ ठिति संवेहं च जाणेजा। सेवं भंते ! सेवं भंते ! त्ति। ॥२४ सते २२॥ २० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy