SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ सु०१४-२४] मणुस्सउववजंतेसु देवेसु उववायाइदाराई १९. एवं जाव अचुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेजा। पाणयदेवस्स ठिती तिउंणा-सर्व्हि सागरोवमाई, आरणगस्स तेवर्द्धि सागरोवमाई, अचुयदेवस्स छावहिँ सागरोवमाई। २०. जदि कप्पातीतवेमाणियदेवेहिंतो उवव० किं गेवेन्जकप्पातीत०, अणुत्तरोववातियकप्पातीत० १ गोयमा ! गेवेज० अणुत्तरोववा० । - २१. जइ गेवेज० किं हेडिमहेट्ठिमगेवेजकप्पातीत. जाव उवरिमउवरिमगेवेज०१ गोयमा! हेट्टिमहेट्ठिमगेवेज० जाव उवरिमउवरिम० । २२. गेवेजगदेवे णं भंते! जे भविए मणुस्सेसु उववजित्तए से णं भंते ! केवतिका० १ गोयमा! जहन्नेणं वासपुहत्तद्वितीएसु, उक्कोसेणं पुव्वकोडि०। अवसेसं जहा आणयदेवस्स वत्तव्वया, नवरं ओगाहणा, गोयमा! एगे भव- १० धारणिज्जे सरीरए से जहन्नेणं अंगुलस्स असंखेजइभागं, उक्कोसेणं दो रयणीओ। संठाणं गोयमा! एगे भवधारणिजे सरीरए से समचउरंससंठिते पन्नते। पंच समुग्घाया पन्नत्ता, तं जहा-वेयणासमुग्घाए जाव तेयगसमु०, नो चेव णं वेउब्बिय-तेयगसमुग्घाएहिं समोहन्निंसु वा, समोहन्नंति वा, समोहेण्णिस्संति वा, ठिति-अणुबंधा जहन्नेणं बावीसं सागरोवमा, उक्कोसेणं एकतीसं सागरोवमाइं। १५ सेसं तं चेव। कालाएसेणं जहन्नेणं बावीसं सागरोवमाई वासपुहत्तमब्भहियाई, उक्कोसेणं तेणउतिं सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भहियाइं; एवतियं । एवं सेसेसु वि अट्ठगमएसु, नवरं ठिति संवेहं च जाणेजा। २३. जदि अणुत्तरोववातियकप्पातीतवेमाणि० किं विजयअणुत्तरोववातिय० वेजयंतअणुत्तरोववातिय० जाव सवट्ठसिद्ध० १ गोयमा ! विजयअणुत्त- २० रोववातिय० जाव सन्वट्ठसिद्धअणुत्तरोववातिय०।। २४. विजय-वेजयंत-जयंत-अपराजितदेवे णं भंते ! जे भविए मणुस्सेसु उवव० से णं भंते ! केवति० १ एवं जहेव गेवेजगदेवाणं, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं एगा रयणी। सम्मद्दिट्ठी, नो मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी, पाणी, णो अण्णाणी, नियमं तिनाणी, २५ तं जहा-आभिणिबोहिय० सुय० ओहिणाणी। ठिती जहन्नेणं एक्कत्तीसं सागरोवमाई, उक्कोसेणं तेत्तीसं सागरोवमाइं। सेसं तं चेव। भवाएसेणं जहन्नेणं दो १. तिगुणिया-स° मु० ॥२. °हणिस्सं जं० विना ॥ ३. °णतुति ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy