SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ९५२ वियाहपण्णत्तिसुत्तं [स० २४ उ० २० ३७. सो चेव जहन्नकालद्वितीएसु उववण्णो, एस चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं पुवकोडी अंतोमुहुत्तमब्भहिया, उक्कोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ। [अट्ठमो गमओ] । ३८. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं तिपलिओवमट्टिती५ एसु, उक्कोसेण वि तिपलिओवमद्वितीएसु । अवसेसं तं चेव, नवरं परिमाणं ओगाहणा य जहा एयस्सेव ततियगमए । भवाएसेणं दो भवग्गहणाई। कालाए सेणं जहन्नेणं तिण्णि पलिओवमाइं पुवकोडीए अब्भहियाई, उक्कोसेणं तिन्नि पलिओवमाई पुत्वकोडीए अब्भहियाई; एवतियं० । [नवमो गमओ] । [सु. ३९. मणुस्से पडुच्च पंचेंदियतिरिक्खजोणियउववायनिरूवणं] . ३९. जदि मणुस्सेहिंतो उववनंति किं सण्णिमणु०, असण्णिमणु०१ गोयमा ! सण्णिमणु०, असण्णिमणु० । [सु. ४०. पंचेंदियतिरिक्खजोणियउववजंतम्मि असन्निमणुस्सम्मि उपपाय परिमाणाइपीसइदारपरूवणं] ४०. असन्निमणुस्से णं भंते ! जे भविए पंचेंदियतिरिक्ख० उवव० से १५ णं भंते ! केवतिकाल० ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडि आउएसु उववज्जति । लद्धी से तिसु वि गमएसु जहेव पुढविकाइएसु उववज्जमाणस्स, संवेहो जहा एत्थ चेव असन्निस्स पंचेंदियस्स मज्झिमेसु तिसु गमएसु तहेव निरवसेसो भाणियव्वो। [सु. ४१-५०. पंचेंदियतिरिक्खजोणियउववजंतम्मि सन्निमणुस्साम्म ___ उवधाय-परिमाणाइवीसइदारपरूवणं] ४१. जइ सण्णिमणुस्स० किं संखेजवासाउयसण्णिमणुस्स०, असंखेनवासाउयसण्णिमणुस्स० १ गोयमा ! संखेजवासाउय०, नो असंखेजवासाउय० । ४२. जदि संखेज० किं पजत्ता०, अपजत्ता० १ गोयमा ! पजता०, अपज्जत्ता। २५ ४३. असंखेजवासाउयसन्निमणुस्से णं भंते ! जे भविए पंचिंदियति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy