SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ सु० ११-२३] तिरिक्खजोणिओववजंतेसु एगिदियाईसु उववायाइदाराई ९४९ [सु. १६-२८. पंचेंदियतिरिक्खजोणियउववजंतम्मि असन्निपंचेंदियतिरिक्ख जोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं] १६. जदि पंचेंदियतिरिक्खजोणिएहिंतो उववजंति किं सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववजंति, असन्निपंचेंदियतिरिक्खजोणि०१ गोयमा! सन्निपंचेंदिय०, असन्निपंचेंदिय० । भेदो जहेव पुढविकाइएसु उववजमाणस्स ५ जाव १७. असन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए पंचेंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते ! केवतिकाल० १ गोयमा ! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं पलिओवमस्स असंखेजतिभागद्वितीएसु उवव० । १८. ते णं भंते !०१ अवसेसं जहेव पुढविकाइएसु उववज्जमाणस्स अस- १० निस्स तहेव निरवसेसं जाव भवाएसो ति। कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उकोसेणं पलिओवमस्स असंखेजतिभागं पुवकोडिपुहत्तमब्भहियं; एवतियं० । [पढमो गमओ]। १९. बितियगमए एस चेव लद्धी, नवरं कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुवकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ; एव- १५ तियं० । [बीओ गमओ]। २० सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं पलिओवमस्स असंखेजतिभागद्वितीएसु, उक्कोसेण वि पलिओवमस्स असंखेजतिभागद्वितीएसु उवव०। २१. ते णं भंते! जीवा० १ एवं जहा रयणप्पभाए उववजमाणस्स २० असन्निस्स तहेव निरवसेसं जाव कालादेसो त्ति, नवरं परिमाणे-जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववजंति । सेसं तं चेव। [तइओ गमओ]। २२. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, जहन्नेणं अंतोमुहुत्तट्ठितीएसु, उक्कोसेणं पुवकोडिआउएसु उवव० । २३. ते णं भंते !० १ अवसेसं जहा एयस्स पुढविकाइएसु उववजमाणस्स २५ मज्झिमेसु तिसु गमएसु तहा इह वि मज्झिमेसु तिसु गमएसु जाव अणुबंधो ति। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं वि.२/३० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy