SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ९४४ १० १५ वियाहपण्णत्तिसुतं [सोलसमो वणस्सइकाइयउद्देसओ] [सु. १. वणस्स इकाइय उववज्जंतेसुं चउवीसइदंडएसु बारस मुद्दे सगाणुसारेणं वत्तव्यानिद्देसो ] १. वणस्सतिकाइया णं भंते! कओहिंतो उववज्जंति १० एवं पुढविकाइयसरि सो उद्दसो, नवरं जाहे वणस्सतिकाइओ वणस्सतिकाइएसु उववज्जति ताहे पढम-बितिय चतुत्थ-पंचमेसु गमएसु परिमाणं अणुसमयं अविरहियं अनंता उववज्रंति; भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अणंताइं भवग्गहणाई; कालाए सेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं अनंतं कालं; एवतियं ० । सेसा पंचगमा अभवग्गहणिया तहेव; नवरं ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते ! ति० । १. वज्जेज्जा, ठि° जे० ॥ ॥ २४ सते सोलसमो ॥ Jain Education International [स० २४ उ०१६-१९ १. बेइंदिया णं भंते! कओहिंतो उववज्र्ज्जति १० जाव पुढविकाइए णं भंते! जे भविए बेईदिएसु उववज्जित्तए से णं भंते! केवति० ? सच्चैव पुढविकाइयस्स लद्धी जाव कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं संखेज्जाई भवग्गहणाई, एवतियं ० । [सत्तरमो बेइंदियउद्देसओ] [सु. १ २. बेइंदिय उघवजंतेसु दंडएस उपाय परिमाणाइवीस इदार परूवणं] २. एवं तेसु चैव चउसु गमएस संवेहो, सेसेसु पंचसु तहेव अट्ठ भवा । २० एवं जाव चतुरिंदिएणं समं चउसु संखेजा भवा, पंचसु अट्ठ भवा, पंचेंदियतिरिक्खजोणिय मणुस्सेसु समं तहेव अट्ठ भवा । देवेसु न चेव उववज्जंति, ठितिं संवेहं च जाणेज्जा । सेवं भंते! सेवं भंते! ति० । ॥ २४ सते सत्तरसमो ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy