SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ सु० ३४-४४] पुढविकाइयोववजंतेसु मणुस्स-देवेसु उववायाइदाराई ९३९ ३९. ते णं भंते ! जीवा० १ एवं जहेव रयणप्पभाए उववज्जमाणस्स तहेव तिसु वि गमएसु लद्धी । नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं पंच धणुसताइं; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडी। एवं अणुबंधो। संवेहो नवसु गमएसु जहेव सन्निपंचेंदियस्स । मज्झिल्लएसु तिसु गमएसु लद्धी-जहेव सन्निपंचेंदियस्स मज्झिल्लएसु तिसु। सेसं तं चेव निरवसेसं। ५ पच्छिल्ला तिन्नि गमगा जहा एयस्स चेव ओहिया गमगा, नवरं ओगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाइं; ठिती अणुबंधो जहन्नेणं पुन्वकोडी, उक्कोसेण वि पुषकोडी। सेसं तहेव, नवरं पच्छिलएसु गमएसु संखेन्जा उववजंति, नो असंखेज्जा उवव० । [१-९ गमगा]। [सु. ४०. देवे पडुच्च पुढविकाइयउववायनिरूवणं] ४०. जति देवेहिंतो उववजंति किं भवणवासिदेवेहिंतो उववजंति, वाणमंतर०, जोतिसियदेवेहिंतो उवव०, वेमाणियदेवेहिंतो उववजंति ? गोयमा ! भवणवासिदेवेहितो वि उववज्जंति जाव वेमाणियदेवेहितो वि उववति । [सु. ४१. भवणवासिदेधे पडुच्च पुढविकाइयउवषायनिरूपणं] ४१. जइ भवणवासिदेवेहिंतो उववनंति किं असुरकुमारभवणवासिदेवेहितो १५ उववनंति जाव थणियकुमारभवणवासिदेवेहिंतो०१ गोयमा ! असुरकुमारभवणवासिदेवेहितो वि उववनंति जाव थणियकुमारभवणवासिदेवेहितो वि उववज्जति । [सु. ४२-४६. पुढधिकाइयउववजंतम्मि असुरकुमारम्मि उवधाय-परिमाणाइवी सइदारपरूषणं] ४२. असुरकुमारेणं भंते ! जे भविए पुढविकाइएसु उववज्जित्तए से णं भंते ! २० केवति० १ गोयमा ! जहन्नेणं अंतोमुहुत्त०, उक्कोसेणं बावीसवाससहस्सद्विती० ॥ ४३. ते णं भंते ! जीवा० पुच्छा । गोयमा ! जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेजा वा असंखेजा वा उवव०। ४४. तेसि णं भंते ! जीवाणं सरीरगा किंसंघयणी पन्नत्ता १ गोयमा ! छण्हं संघयणाणं असंघयणी जाव परिणमंति। १. “इह यावत्करणाद् इदं दृश्यम्-णेवट्ठी णेव छिरा नेव व्हारू नेव संघयणमत्थि। जे पोग्गला इटा कंता पिया मणुण्णा मणामा ते तेसिं सरीरसंघायत्ताए त्ति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy