SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ सु० २६-३३] पुढविकाइयोववजंतेसु चरिंदियाईसु उववायाइदाराई ९३७ ३०. ते णं भंते ! जीवा० १ एवं जहेव बेइंदियस्स ओहियगमए लद्धी तहेव, नवरं सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेज्जति०, उक्कोसेणं जोयणसहस्सं । पंच इंदिया। ठिती अणुबंधो य जहन्नेणं अंतोमुहत्तं, उक्कोसेणं पुवकोडी। सेसं तं चेव। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुवकोडीओ अट्ठासीतीए ५ वाससहस्सेहिं अब्भहियाओ, एवतियं० । नवसु वि गमएसु कायसंवेहो भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं उवजुजिऊण भाणितव्वं, नवरं मज्झिमएसु तिसु गमएसु-जहेव बेइंदियस्स मज्झिल्लएसु तिसु गमएसु। पच्छिल्लएसु तिसु गमएसु जहा एयरस चेव पढमगमए, नवरं ठिती अणुबंधो जहन्नेणं पुवकोडी, उक्कोसेण वि पुवकोडी। १० सेसं तहेव जाव नवमगमए जहन्नेणं पुवकोडी बावीसाए वाससहस्सेहिं अब्भहिया, उक्कोसेणं चत्तारि पुत्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं कालं सेविजा० । [१-९ गमगा] [सु. ३१-३३. पुढविकाइयउबवजंतम्मि सन्निपंचेंदियतिरिक्खजोणियम्मि उपवाय-परिमाणाइवीसइदारपरूवणं] ३१. जदि सन्निपंचेंदियतिरिक्खजोणिए० किं संखेजवासाउय०, असंखेजवासाउय०१ गोयमा ! संखेजवासाउय०, नो असंखेजवासाउय० । • ३२. जदि संखेज्जवासाउय० किं जलचरेहितो० १ सेसं जहा असण्णीणं जाव - ३३. ते णं भंते ! जीवा एगसमएणं केवतिया उववजंति० १ एवं जहा २० रयणप्पभाए उववजमाणस्स सन्निस्स तहेव इह वि, नवरं ओगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं जोयणसहस्सं। सेसं तहेव जाव कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं चत्तारि पुत्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ, एवतियं० । एवं संवेहो णवसु वि गमएसु जहा असण्णीणं तहेव निरवसेसं। लद्धी से आदिलएसु तिसु वि गमएसु एस चेव, मज्झिल्लएसु वि तिसु २५ गमएसु एस चेव । नवरं इमाई नव नाणत्ताई-ओगाहणा जहन्नेणं अंगुलस्स असंखेजति०, उक्कोसेण वि अंगुलस्स असंखेजति०। तिन्नि लेस्साओ, १. उवउंजिऊण जं०। उववजि जे० ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy