________________
सु० १८-२५] पुढविकाइयोववजतेसु बेइंदियाईसु उववायाइदाराई
२२. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एस चेव बेंदियस्स लद्धी, नवरं भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई, एवतियं०। [तइओ गमओ]।
२३. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, तस्स वि एस चेव वत्तव्वता तिसु वि गमएसु, नवरं इमाइं सत्त नाणत्ताइं-सरीरोगाहणा जहा पुढविकाइयाणं; नो सम्मद्दिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छादिट्ठी; दो अन्नाणा णियमं; नो मणजोगी, नो वइजोगी, कायजोगी; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं; अज्झवसाणा अप्पसत्था; अणुबंधो जहा ठिती। संवेहो तहेव १० आदिलेसु दोसु गमएसु, ततियगमए भवादेसो तहेव अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तममहियाई, उक्कोसेणं अट्ठासीर्ति वाससहस्साई चाहिं अंतोमुहुत्तेहिं अमहियाइं। [४-६ गमगा]।
२४. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, एयस्स वि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा, नवरं तिसु वि गमएसु ठिती जहन्नेणं १५ बारस संवच्छराई, उक्कोसेण वि बारस संवच्छराई। एवं अणुबंधो वि। भवाएसणं जहन्नेणं दो भवग्गहणाई, उक्कोसणं अट्ट भवग्गहणाई। कालाएसेणं उवयुजिऊण भाणियव्वं जाव नवमे गमए जहन्नेणं बावीसं वाससहस्साई बारसहिं संवच्छरेहिं अब्भहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अमहियाई, एवतियं० । [७-९ गमगा] ।
२० [सु. २५. पुढविकाइयउववजंतम्मि तेइंदियम्मि उपवाय
परिमाणाइवीसइदारपरूषणं] २५. जति तेइंदिएहिंतो उववज्जइ० १ एवं चेव नव गमका भाणियन्वा । नवरं आदिल्लेसु तिसु वि गमएसु सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं तिन्नि गाउयाई । तिन्नि इंदियाई। ठिती जहन्नेणं अंतोमुहुत्तं, २५ उक्कोसेणं एकूणपण्णं रातिदियाई। ततियगमए कालाएसेणं जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमभहियाई, उक्कोसेणं अट्ठासीतिं वाससहस्साई छण्णउयरातिंदिय१. भवा । काला जे० ज० ॥ २. उवउंजितूण जं० । उववज्जिऊण जे० ला ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org