________________
सु० ११-१७] पुढविकाइयोववजतेसु आउकाइयाईसु उववायाइदाराई ९३३ एवतियं० । नवमे गमए भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई; कालाएसेणं जहन्नेणं एकूणतीसं वाससहस्साइं, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं, एवतियं० । एवं नवसु वि गमएसु आउकाइयठिई जाणियव्वा । [१-९ गमगा] ।
[सु. १५. पुढविकाइयउववजंतेसु तेउकाइएसु
उववाय-परिमाणाइवीसइदारपरूवणं] १५. जति तेउक्काइएहिंतो उवव० १ तेउक्काइयाण वि एस चेव वत्तव्वया, नवरं नवसु वि गमएसु तिन्नि लेस्साओ। ठिती जाणियव्वा। तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमभहियाई, उक्कोसेणं अट्ठासीर्ति वाससहस्साइं बारसहिं रातिदिएहिं अब्भहियाइं, एवतिय० । एवं संवेहो १०. ठेवजुंजिऊण भाणियन्वो। [१-९ गमगा। [सु. १६. पुढविकाइयउववजंतेसु वाउकाइएसु उववाय-परिमाणाइवीसइदार
परूवर्ण] १६. जति वाउकाइएहितो० १ वाउकाइयाण वि एवं चेव नव गमगा जहेव तेउकाइयाणं, नवरं पडागासंठिया पन्नत्ता, तेउकाइया णं सूयीकलाव- १५ संठिया। संवेहो वाससहस्सेहिं कायन्वो, तइयगमए कालादेसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तमब्भहियाई, उक्कोसेणं एगं वाससयसहस्सं, एवतिय०। एवं संवेहो उवजुंजिऊण भाणियव्वो। [१-९ गमगा] । [सु. १७. पुढविकाइयउववजंतेसु षणस्सइकाइएसु उपवाय-परिमाणाइवसिइदार
परूवणं] १७. जति वणस्सतिकाइएहितो० १. वणस्सइकाइयाणं आउकाइयगमगसरिसा नव गमगा भाणियव्वा, नवरं नाणासंठिया सरीरोगाहणा पन्नत्ता
१. °णतीसाई वास मु०॥ २.° स्साओ। तेउक्काइया णं सूईकलावसंठिया। ठिती जा मुः। नोपलभ्यतेऽयमधिकः सूत्रपाठः कस्मिंश्चिदपि हस्तलिखितादर्श; षोडशसूत्रान्तर्गतोऽयं पाठस्ततो निष्काश्यात्र स्थाने मुद्रिते स्वीकृतोऽस्ति तत्सम्पादकैः, एतदनुसरणं च मुनिश्रीनथमलसम्पादिता. घृतावप्यस्ति ॥ ३. उवउंजि° जं०। उववजिऊण जे० ला ४॥ ४. °त्ता। संवेहो वा मु०॥ ५. °ण कायम्वो जं०॥ वि.२/२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org