________________
सु० ४१-५४ ] नरयोववजंतपजत्तसन्नितिरिक्खम्मि उववायाइदाराई
४९. से णं भंते! उक्कोसकालद्वितीयपज्जत्ता० जाव तिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभ० जाव करेज्जा ? गोयमा ! भवाएसेणं दो भवग्गहणाई; काला सेणं जहन्नेणं पलिओवमस्स असंखेज्जतिभागं पुव्वकोडीए अब्भहियं, उक्कोसेण विपलिओ मस्स असंखेजतिभागं पुव्वको डिमन्महियं एवतियं कालं सेवेज्जा जाव करेज्जा । [सु० ४७-४९ नवमो गमओ ] ।
५०. एवं एए ओहिया तिण्णि गमगा, जहन्नकालद्वितीयसु तिन्नि गमगा, उक्कोकलती तिन्नि गमगा; सव्वेते नव गमा भवंति ।
[सु. ५१ - ९१. नरयउववज्जंतम्मि पज्जत्तसन्निसंखेज्जघासाउयपंचेंदियतिरिक्खजोणियम्मि उववाय परिमाणाइवीसइदारपरूवणं]
५१. जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति किं संखेज - १० वासाउयसन्निपंचेंदियतिरिक्खजोणिएहिंतो उववज्जंति, असंखेज्जवासाउयसन्निपंचेंदियतिरिक्ख० जाव उववजंति ? गोयमा ! संखेज्जवासाउयसण्णिपंचेंदिय० जाव उववज्जंति, नो असंखेज्जवासाउय० जाव उववज्रंति ।
५२. जदि संखेजवासाउयसन्निपंचेंद्रिय जाव उववज्जंति किं जलचरेहिंतो उववजंति १० पुच्छा । गोयमा ! जलचरेहिंतो उववज्जंति जहा असन्नी जाव १५ पज्जत्तएहिंतो उववज्जंति, नो अपज्जत्तएहिंतो उववज्जंति ।
५३. पेज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते! जे भवि नेरइएसु उववज्जित्तए से णं भंते! कतिसु पुढवीसु उववज्जेज्जा १ गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा, तं जहा -- रयणप्पभाए जाव आहेसत्तमाए ।
९११
[सु. ५४-७६. रयणप्पभानरय उववज्जंतम्मि पज्जत्तसन्निसंखेज्जघासाउय- २० पंचेंदियतिरिकस्वजोणियम्मि उववाय - परिमाणाइवी सइदारपरूवणं]
५४. पंज्जत्तासंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभपुढविनेरइएसु उववज्जित्तए से णं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा १ गोयमा ! जहन्नेणं दसवाससहस्सट्ठितीएसु, उक्कोसेणं सागरोवमट्ठितीएसु उववज्जेज्जा ।
१. पर्याप्त कसङ्खयेय वर्षायुष्क० इत्यर्थः, एवमग्रेऽपि ज्ञेयम् ॥
Jain Education International
For Private & Personal Use Only
२५
www.jainelibrary.org