________________
९०८
वियाहपण्णत्तिसुत्तं
[स० २४ उ०१ कालद्वितीयरयणप्पभापुढविणेरइए जहन्नकाल० पुणरवि पजत्ताअसण्णि जाव गतिरागतिं करेजा १ गोयमा ! भवादेसेणं दो भवग्गहणाई; कालाएसेणं जहन्नणं दसवाससहस्साइं अंतोमुहुत्तमन्भहियाई, उक्कोसेणं पुवकोडी दसहिं वाससहस्सेहिं
अब्भहिया, एवतियं कालं सेवेजा, एवतियं कालं गतिरागतिं करेजा। [सु० ५ २६-२८ बीओ गमओ] ।
२९. पजत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए उक्कोसकालद्वितीयेसु रतणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ? गोयमा ! जहन्नणं पलिओवमस्स असंखेजतिभागद्वितीएसु उववजेजा, उक्कोसेण वि पलिओवमस्स असंखेजतिभागट्टितीएसु उववजेज्जा ।
३०. ते णं भंते ! जीवा० १ अवसेसं तं चेव जाव अणुबंधो।
३१. से णं! भंते पज्जत्ताअसन्निपंचेंदियतिरिक्खजोणिए उक्कोसकालद्वितीयरयणप्पभापुढविनेरइए उक्कोस० पुणरवि पन्जत्ता जाव करेजा १ गोयमा ! भवाएसेणं दो भवग्गहणाइं; कालादेसेणं जहन्नेणं पलिओवमस्स असंखेजतिभागं
अंतोमुहुत्तमब्भहियं, उक्कोसेणं पलिओवमस्स असंखेजतिभागं पुव्वकोडिअब्भहियं; १५ एवतियं कालं सेवेजा, एवइयं कालं गतिरागतिं करेजा। [सु० २९-३१ तइओ गमओ]।
३२. जहन्नकालद्वितीयपजत्ताअसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए रयणप्पभापुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालहितीएसु
उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमस्स २० असंखेजतिभागद्वितीएसु उववज्जेज्जा ।
३३. [१] ते णं भंते ! जीवा एगसमएणं केव० १ अवसेसं तं चेव, णवरं इमाई तिन्नि णाणत्ताई-आउं अज्झवसाणा अणुबंधो य। ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं ।
[२] तेसि णं भंते ! जीवाणं केवतिया अज्झवसाणा पन्नत्ता ? २५ गोयमा ! असंखेज्जा अज्झवसाणा पन्नत्ता ।
[३] ते णं भंते ! किं पसत्था, अप्पसत्था ? गोयमा ! नो पसत्था, अप्पसत्था।
[४] अणुबंधो अंतोमुहुत्तं । सेसं तं चेव ।
International
D
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org