SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ९०२ वियाहपण्णत्तिसुत्तं [स० २३ व०२-५ [विइए 'लोही 'वग्गे दस उद्देसगा] [सु. १. पनवग्गाणुसारेणं बिइयस्स लोहिषग्गस्स निरूषणं] १. अह भंते ! लोहीणीहू-थीहू-थीभगा-अस्सकण्णी-सीहकण्णी-सीउंठीमुसुंठीणं, एएसि णं जे जीवा मूल०१ एवं एत्थ वि दस उद्देसगा जहेव ५ आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसं तं चेव । सेवं भंते ! सेवं भंते ! ति। ॥ २३-२.१-१०॥ ॥बितियो वग्गो समत्तो ॥ २३.२॥ [तइए ‘अवय'वग्गे दस उद्देसगा] [सु. १. पढमवग्गाणुसारेणं तइयस्स अवयवग्गस्स निरूवणं] १. अह भंते ! आँय-काय-कुहुण-कुंटुक्क उव्वेहलिय-सँफा-सज्झा-छत्तावंसाणिय-कुराणं, एएसि णं जे जीवा मूलत्ताए० १ एवं एत्थ वि मूलाईया दस उद्देसगा निरवसेसं जहा आलुवंग्गे । सेवं भंते ! सेवं भंते ! ति। ॥ २३-३.१-१०॥ ॥ ततिओ वग्गो समत्तो ॥ २३.३ ॥ [चउत्थे ‘पाढा' वग्गे दस उद्देसगा] [सु. १ पढमवग्गाणुसारेणं चउत्थस्स पाढावग्गस्स निरूवणं] १. अह भंते ! पाढा-मिय-वालुंकि-मधुररस-रायवलि-पउम-मोदरिदंति १. अत्र केषाञ्चित् पदानां प्रज्ञापनासूत्रे पाठभेदो वर्तते, तद्यथा-"अवए पणए सेवाल लोहिणी मिहू स्थिहू त्थिभगा। असकण्णी सीहकण्णी सिउंडि तत्तो मुसंढी य॥" पृ० २१, सू० ५४ [१]-महावीर० ॥ २. °थिवगा मु०॥ ३. कन्नीसीउंढीमुसंढीणं मु०॥ ४. अवयकवय-कु° अवृ० ॥ ५. कुहण ला ४॥ ६. कुंदुरुक्क मु० । कुंदुक बा ४ । कुहुक जे ॥ ७. सप्पास मु०। °सप्फास जं०॥ ८. °कुमाराणं मु०॥ ९. वग्गे। नवरं मोगाहणा तालुवग्गसरिसा। सेसं तं चेव ॥ सेवं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy