SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ८९ सु० ४९-५६] २४ दंडयाईसु चुलसीतिपिडियाइ पडुश्च वत्तव्वया एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतीएणं पवेसणएणं पविसंति ते णं सिद्धा नोचुलसीतिसमज्जिया। जे णं सिद्धा चुलसीतएणं; अन्नेण य जहन्नेणं एक्केण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीतएणं पवेसणएणं पविसंति ते णं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया। सेतेणटेणं जाव समजिता । [सु. ५५-५६. चुलसीतिपिडिय-नोचुलसीतिपिडियाईणं चउघीसइदंडयाणं ५ सिद्धाणं च अप्पाबहुयं] ५५. एएसि णं भंते ! नेरतियाणं चुलसीतिसमजियाणं नोचुलसीतिसमन्जियाणं० सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं जाव वेमाणियाणं, नवरं अभिलावो चुलसीतओ। ५६. एएसि णं भंते ! सिद्धाणं चुलसीतिसमज्जियाणं, नोचुलसीति- १० समज्जियाणं, चुलसीतीए य नोचुलसीतीए य समज्जियाणं कयरे कयरेहिंतो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य समजिया, चुलसीतिसमज्जिया अणंतगुणा, नोचुलसीतिसमन्जिया अणंतगुणा । सेवं भंते! सेवं भंते! ति जाव विहरइ । ॥ २०.१०॥ ॥वीसतिमं सयं समत्तं ॥२०॥ १. चुलसीतिमो मु०। चुलसीतीतभो ला ४॥ २. चुलसीते य जे०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy