________________
८८०
विवाहपण्णत्तत्तं
[स० २० उ०९
पन्नते ? गोयमा ? अयं णं जंबुद्दीवे दीवे सव्वदीव० जाव किंचिविसेसाहिए परिक्खेवेणं, देवे णं महिड्डीए जाव महेसक्खे जाव 'इणामेव इणामेव ' त्ति कट्टु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेजा, विज्जाचारणस्स णं गोयमा ! तहा सीहा गती, तहा सीहे गतिविसए पन्नत्ते ।
४. विज्जाचारणस्स णं भंते! तिरियं केवतिए गतिविसए पन्नते ? गोयमा ! सेणं इओ एगेणं उप्पारणं माणुसुत्तरे पव्वए समोसरणं करेति, माणु० क० २ तर्हि चेतियाइं वंदति, तहिं० वं० २ बितिएणं उप्पाएणं नंदिस्सरवरे दीवे समोसरणं करेति, नंदि० क० २ तहिं चेतियाइं वंदति, तर्हि ० वं० २ तओ पडिनियत्तति, त० प० २ इहमागच्छति, इहमा० २ इहं चेतियाइं वंदइ । १० विज्ञाचारणस्स णं गोयमा ! तिरियं एवतिए गतिविसए पन्नते ।
५. विज्जाचारणस्स णं भंते ! उडूं केवतिए गतिविसए पन्नत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेति, नं० क० २ तहिं चेतियाई वंदइ, तहिं० वं० २ बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ, पं० क० २ तहिं चेतियाई वंदति, तहिं० वं० २ तओ पडिनियत्तति, तओ० प० २ १५ इहमागच्छति, इहमा० २ इहं चेतियाई वंदइ । विज्जाचारणस्स णं गोयमा ! उड्डुं एवतिए गतिविसए पन्नत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेति, नत्थि तस्स आराहणा; से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति, अत्थि तस्स आराहणा ।
२०
[सु. ६. जंघाचारणसरूवं ]
६. से केणद्वेणं भंते! एवं वुच्चइ - जंघाचारणे जंघाचारणे ? गोयमा ! तस्स णं अट्ठमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नामं लद्धी समुप्पज्जइ । सेतेणट्टेणं जाव जंघाचारणे जंघाचारणे ।
१. णं णंदिस्सरवरे ला १ ॥ २. नंदीसर मु० जं० ॥ ३. " अयमत्र भावार्थ:- लब्ध्युपजीवनं किल प्रमादः, तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलम् । यच्चेोक्तम् विद्याचारणस्य गमनम् उत्पातद्वयेन, आगमनं चैकेन; जङ्घाचारणस्य तु गमनम् एकेन, आगमनं च द्वयेन इति, तत् लब्धिस्वभावात् । अन्ये स्वाहुःविद्याचारणस्यागमनकाले विद्याऽभ्यस्ततरा भवति इत्येकेन आगमनम् गमने तु न तथा इति द्वाभ्याम् ; जङ्घाचारणस्य तु लब्धिः उपजीव्यमाना अल्पसामर्थ्या भवतीति आगमनं द्वाभ्याम्, गमनं त्वेकेन” अवृ० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org