SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ८७८ वियाहपण्णत्तिसुत्तं [स०२० उ०८ भारहे वासे इमीसे ओसप्पिणीए ममं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सति । ११. जहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सति तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं ५ पुव्वगए अणुसज्जित्था ? गोयमा ! अत्थेगइयाणं संखेनं कालं, अत्येगइयाणं असंखेजं कालं। [सु. १२-१३. भगवंतं आगमेस्सचरमतित्थगरे य पडुच्च तित्थाणुसजणा समयनिरूपणं] १२. जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणु१० पियाणं केवतियं कालं तित्थे अणुसज्जिस्सति ? गोयमा! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एकवीसं वाससहस्साई तित्थे अणुसज्जिस्सति। १३. जहा णं भंते! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुपियाणं एकवीसं वाससहस्साई तित्थे अणुसज्जिस्सति तहा णं भंते ! जंबुद्दीवे दीवे भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणु१५ सन्जिस्सति १ गोयमा ! जावतिए णं उसमस्स अरहओ कोसैलियस्स जिणपरियाएँ तावतियाई संखेजाइं आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति। [सु. १४. चाउमण्णस्स समणसंघस्स वित्थत्तं] १४. तित्थं भंते! तित्थं, तित्थगरे तित्थं १ गोयमा! अरहा ताव नियम तित्थगरे, तित्थं पुण चाउव्वण्णाईण्णो समणसंघो, तं जहा–समणा समणीओ २० सावगा साविगाओ। [सु. १५. दुवालसंगगणिपिडगस्स पवयणतं] १५. पवयणं भंते! पवयणं, पवियणी पवयणं ? गोयमा! अरहा ताव नियमं पावयणी, पवयणं पुण दुवालसंगे गणिपिडगे, तंजहा-आयारो जाव दिहिवाओ। १. चरम ला ४ जं०॥ २. “कोशलदेशे जातस्य" अवृ०॥ ३. “केवलिपर्यायः" अवृ०॥ १. °ए एवति ला १ मु०॥ ५. °इण्णे संघे ला १ ला ४ अवृपा०॥ ६. "प्रवचनी-प्रवचनप्रणेता..., दीर्घता च प्राकृतत्वात्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy