________________
वियाहपण्णत्तिसुत्तं [स०२० उ०५ आहारसन्ना ४ ओरालियसरीरे ५, मणोजोए ३, सागारोवयोगे अणागारोवयोगे, जे यावन्ने तहप्पगारा सव्वे ते णऽन्नत्थ आयाए परिणमंति ? हंता, गोयमा ! पाणातिवाए जाव ते णऽन्नत्थ आताए परिणति ।
[सु. २. गभं वक्कममाणम्मि जीवम्मि घण्णादिपरूवणाइ]
२. जीवे णं भंते ! गब्भं वक्कममाणे कतिवण्णं कतिगंधं एवं जहा बारसमसए पंचमुद्देसे (स०१२ उ०५ सु० ३६-३७) जाव कम्मओ णं जए, णो अकम्मओ विभत्तिभावं परिणमति । सेवं भंते ! सेवं भंते! ति जाव विहरति।
॥२०.३॥
[चउत्थो उद्देसओ ‘उवचए'] [सु. १. इंदियोवचयभेयाइजाणणत्थं पण्णषणासुत्तावलोयणनिर्देसो]
१. कतिविधे णं भंते ! इंदियोवचये पन्नते १ गोतमा ! पंचविहे इंदियोवचये पन्नत्ते, तं जहा—सोतिंदियउवचए एवं बितियो इंदियउद्देसओ निरवसेसो भाणियव्वो जहा पन्नवाए। सेवं भंते ! सेवं भंते ! त्ति भगवं गोयमे जाव विहरइ।
॥ २०.४॥
[पंचमो उद्देसओ ‘परमाणू'] [सु. १. परमाणुपोग्गलम्मि वण्ण-गंध-रस-फासपरूवणं]
१. परमाणुपोग्गले णं भंते ! कतिवण्णे कतिगंधे कतिरसे कतिफासे २० पन्नते ? गोयमा ! एगवण्णे एगगंधे एगरसे दुफासे पन्नत्ते । जति एगवण्णे
१. अनेन '४' अङ्केन 'निहासन्ना, भयसन्ना, मेहुणसन्ना' इति ज्ञेयम् ॥ २. अनेन '५' अकेन 'वेउब्वियसरीरे, आहारगसरीरे, तेयगसरीरे, कम्मगसरीरे' इति ज्ञेयम् ॥ ३. अनेन '३' अङ्केन ‘वइजोगे, कायजोगे' इति ज्ञेयम् ॥ ४. तप्पगारा जे० मु० विना ॥ ५. “णऽनत्थ भायाए परिणमंति त्ति नान्यत्राऽऽत्मनः परिणमन्ति, आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मपरिणामत्वादेषाम्" अवृ०॥ ६. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुतं भाग १' प्रन्थे, पृ० २४९-६०, सू० १००६-६७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org