SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुतं [सु. ४. धम्मत्थिकायस्स पजायसहा ] ४. धम्मत्थिकायस्स णं भंते! केवतिया अभिवयणा पन्नता ? गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा - धम्मेति वा, धम्मत्थिकाये ति वा, पाणातिवायवेरमणे ति वा, मुसावायवेरमणे ति वा एवं जाव परिग्गहवेरमणे ति वा, कोह५ विवेगे ति वा जाव मिच्छादंसणसल्लविवेगे ति वा, रियासमिती ति वा, भासास ० एसणास० आदाणभंडमत्तनिक्खेवणस० उच्चार- पासवणखेल-सिंघाण-पारिट्ठावणियासमितीति वा, मणगुत्ती ति वा, वइगुत्ती ति वा, कायगुत्ती ति वा, जे यावन्ने पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा । ८५६ [सु. ५. अधम्मत्थिकायस्स पज्जायसहा ] ५. अधम्मत्थिकायस्स णं भंते ! केवइया अभिवयणा पन्नत्ता ? गोयमा ! अगा अभिवयणा पन्नत्ता, तं जहा - अधम्मेति वा, अधम्मत्थिकाये ति वा, पाणातिवाए ति वा जाव मिच्छादंसणसल्ले ति वा, रियाअस्समिती ति वा जाव उच्चार- पासवण जाव पारिट्ठावणियाअस्समिती ति वा, मणअगुत्ती ति वा, वइअगुत्ती ति वा, कायअगुत्ती ति वा, जे यावऽन्ने तँहप्पगारा सव्वे ते अधम्म१५ त्थिकायस्स अभिवयणा । [सु. ६. आगासत्थिकायस्स पायसदा ] ६. आगासत्थिकायस्स णं० पुच्छा । गोयमा ! अणेगा अभिवयणा पन्नत्ता, तं जहा – आगासेति वा, आगासत्थिकाये ति वा, गगणे ति वा, नभे ति वा, समे ति वा, विसमे ति वा, खहे ति वा, विहे ति वा, वीयी ति वा, विवरे ति २० वा, अंबरे ति वा, अंबरसे ति वा, छिड्डे ति वा, झुसिरे ति वा, मग्गे ति वा, विमुति वा, अति वा, वियद्दे ति वा, आधारे ति वा वोमे ति वा, भायणे ति वा, अंतरिक्खेति वा, सामेति वा, ओवासंतरे ति वा, अगमे ति वा, फलिहे ति वा, अनंते ति वा, जे यावन्ने तहप्पगारा सव्वे ते आगासत्थिकायस्स अभिवयणा । [स० २० उ० २ १. 'अभिवयण त्ति 'अभि' इत्यभिधायकानि, वचनानि - शब्दाः, अभिवचनानि, पर्यायशब्दा इत्यर्थः " अवृ० ॥ २. वा इरिया ला ४ । वा ईरिया मु० ॥ ३. 'ल-जल-सिं° मु० ॥ ४. तपगारा जं० ला १ ॥ ५. वा इरिया ला ४ वा ईरिया मु० ॥ ६. तप्पगारा जं० ला १ ॥ ७. अट्टेति जे० जं० ला ४ अनुपा० ॥ Jain Education International << For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy