SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सु० १२-२२, १-६] [सु. १-५. अप्पट्ठिय-महाठिइएस चउवीसइदंड एसु महाकम्मतर - महाकिरियतराइपयाई पडुच्च निरूवणं] अत्थि । २४ दंडएसु महाकम्मत राइ पयनिरूवणाइ [पंचमो उद्देसओ 'चरम '] १. अस्थि णं भंते ! चरमा वि नेरतिया, पैरमा वि नेरतिया ? हंता, २. [१] से नूणं भंते! चरमेहिंतो नेरइएहिंतो परमा नेरतिया महाकम्मतरा चेव, महाकिरियतरा चेव, महस्सवतरा चेव, महावेयणतरा चेवः परमेहिंतो वा नेरइएहिंतो चरमा नेरतिया अप्पकम्मतरा चेव, अप्पकिरियतरा चेव, अप्पस्सवतरा चेव, अप्पवेयणतरा चेव ? हंता, गोयमा ! चरमेहिंतो नेरइए हिंतो परमा जाव महावेयणतरा चेव; परमेहिंतो वा नेरइएहिंतो चरमा नेरइया जाव अप्पवेयणतरा १० चेव । [२] से केणणं भंते! एवं बुच्चइ जाव अप्पवेयणतरा चेव १ गोयमा ! ठितिं पडुच्च, सेतेणट्टेणं गोयमा ! एवं बुच्चइ जाव अप्पवेयणतरा चेव । ३. अत्थि णं भंते! चरमा वि असुरकुमारा, परमा वि असुरकुमारा? एवं चेव, नवरं विवरीयं भाणियव्वं - परमा अप्पकम्मा चरमा महाकम्मा, सेसं १५ तं चैव। जाव थणियकुमारा ताव एमेव । ४. पुढविकाइया जाव मणुस्सा एए जहा नेरइया । ५. वाणमंतर-जोतिस-वेमाणिया जहा असुरकुमारा । Jain Education International ८४३ [सु. ६-७. वेयणाभेयाइजाणणत्थं पण्णवणासुत्तावलोयणनिद्देसो ] ६. कतिविधा णं भंते! वेयणा पन्नता ? गोयमा ! दुविहा वेयणा पन्नत्ता, २० तं जहा - निदा य अनिदा य । (6 १. 'चरमा वित्ति अल्पस्थितयोऽपि " अवृ० ॥ २. “ परमा वित्ति महास्थितयोऽपि " अवृ ० ॥ ३. ' जाव' इति मु० प्रतौ नास्ति ॥ ४ एवमेव मु० ॥ ५. “ नियतं दानं शुद्धिर्जीवस्य 'दे शोधने' इति वचनात्, निदा- ज्ञानम्, आभोग इत्यर्थः; तद्युक्ता वेदनाऽपि निदा, आभोगवतीत्यर्थः । चशब्दः समुच्चये । अणिदा यत्ति अनाभोगवती " अ० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy