________________
सु० २४-३२]
एगिदिएसु विविहा वत्तव्वया ८३९ [सु. ३०. तेउ-घाउकाइएसु सव्वबादर-सव्वबादरतरत्तनिरूपणं]
३०. एयस्स णं भंते! तेउकायस्स वाउकायस्स य कयरे काये सव्वबादरे १, कयरे काये सव्वबादरतराए ? गोयमा! तेउकाए सव्वबादरे, तेउकाए सव्वबादरतराए।
[सु. ३१. पुढविसरीरोगाहणानिरूषणं] ३१. केमहालए णं भंते ! पुढविसरीरे पन्नत्ते १ गोयमा ! अणंताणं सुहुमवणस्सतिकाइयाणं' जावइया सरीरा से एगे सुहुमवाउसरीरे । असंखेजाणं सुहुमाउसरीराणं' जावतिया सरीरा से एगे सुहुमतेउसरीरे। असंखेज्जाणं सुहुमतेउकाइयसरीराणं' जावतिया सरीरा से एगे सुहुमे आउसरीरे। असंखेजाणं सुहुमआउकाइयसरीराणं' जावतिया सरीरा से एगे सुहुने पुढविसरीरे। असंखेजाणं १० सुहुमपुढविकाइयाणं' जावतिया सरीरा से एगे बायरवाउसरीरे । असंखेजाणं बादरवाउकाइयाणं' जावतिया सरीरा से एगे बादरतेउसरीरे । असंखेजाणं बादरतेउकाइयाणं जावतिया सरीरा से एगे बायरआउसरीरे । असंखेजाणं बादरआउकाइयाणं' जावइया सरीरा से एगे बादरपुढविसरीरे, एमहालए णं गोयमा ! पुढविसरीरे पन्नत्ते।
[सु. ३२. पुढषिकायसरीरोगाहणानिरूषणं] ३२. पुढविकायस्स णं भंते ! केमहालिया सरीरोगाहणा पन्नत्ता ? गोयमा ! से जहानामए रन्नो चाउरंतचक्वट्टिस्स वैण्णगपेसिया सिया तरुणी बलवं जुगवं जुवाणी अप्पातंका, वण्णओ, जाव निउणसिप्पोवगया, नवरं 'चम्मेठ्ठदुहणमुट्टियसमाहयणिचितगत्तकाया' न भण्णति, सेसं तं चेव जाव २० निउणसिप्पोवगया, तिक्खाए वइरामईए संण्हकरणीए तिक्खेणं वेइरामएणं वेट्टावरएणं एगं महं पुढविकायं जैउगोलासमाणं गहाय पडिसाहरिय पडिसाहरिय
१. गं अपज्जत्ताणं जाव जं.॥२. 'वाउकाइयसरी अवृपा०॥३.काइय ला १ ला ४मु०॥ ४. “वन्नगपेसिय त्ति चन्दनपेषिका" अवृ०॥ ५. पेसिया तरुणी जे० विना, नवरं पेसिया सिद्धा तरुणी जं०॥ ६. “वन्नओ त्ति थिरग्गहत्था दढपाणि-पाय-पिटुंतरोरुपरिणया इत्यादि" अवृ०॥ ७. “एतस्य विशेषणस्य स्त्रिया असम्भवात्" अवृ०॥८. "श्लक्ष्णकरणी-पेषणशिला" अवृ०॥ ९. चयरा' ला ४॥ १०. “वर्तकवरेण-लोष्ठकप्रधानेन" अवृ०॥ ११. 'काइयं ला! ला ४ मु०॥ १२. "डिम्भरूपकीडनकजतुगोलकप्रमाणम् , नातिमहान्तमित्यर्थः" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org