SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ८३६ वियाहपण्णत्तिसुत्तं [स० १९ उ०३ [सु. १८-२१. सिय-लेस्साआईणं दुवालसण्हं दाराणं आउ-तेउ-वाउ वणस्सइकाइएसु निरूवणं] १८. सिय भंते ! जाव चत्तारि पंच आउक्काइया एगयओ साहारणसरीरं बंधंति, एग० बं० २ ततो पच्छा आहारेंति १ एवं जो पुढविकाइयाणं गमो सो ५ चेव भाणियव्वो जाव उन्वट्ठति, नवरं ठिती सत्तवाससहस्साइं उक्कोसेणं, सेसं तं चेव। १९. सिय भंते! जाव चत्तारि पंच तेउक्काइया०१ एवं चेव, नवरं उववाओ ठिती उव्वट्टणा य जहा पेन्नवणाए, सेसं तं चेव। २०. वाउकाइयाणं एवं चेव, नाणत्तं—नवरं चत्तारि समुग्घाया । १० २१. सिय भंते ! जाव चत्तारि पंच वणस्सतिकाइया० पुच्छा। गोयमा ! णो इणढे समढे। अणंता वणस्सतिकाइया एगयओ साधारणसरीरं बंधति, एग० बं० २ ततो पच्छा आहारेंति वा परिणामेंति वा, आ० प० २ सेसं जहा तेउक्काइयाणं जाव उव्वट्ठति । नवरं आहारो नियम छद्दिसिं; ठिती जहन्नेणं अंतोमुहुत्तं, उक्कोसेण वि अंतोमुहुत्तं, सेसं तं चेव । [सु. २२. एगिदिएसु ओगाहणं पडुच्च अप्पाबहुयं] २२. एएसि णं भंते ! पुढविकाइयाणं आउकाइयाणं तेउका० वाउका० वणस्सतिकाइयाणं सुहुमाणं बादराणं पज्जत्तगाणं अपजत्तगाणं जाव जहन्नुकोसियाए ओगाहणाए कयरे कयरेहिंतो जाव विसेसाहिया वा? गोयमा ! सव्वत्थोवा सुहुमनिओयस्स अपज्जत्तगस्स जहन्निया ओगाहणा १। सुहुमवाउकाइयस्स २० अपज्जत्तगस्स जहन्निया ओगाहणा असंखेजगुणा २। सुहुमतेउकाइयस्स अप जत्तस्स जहन्निया ओगाहणा असंखेजगुणा ३। सुहुमआउकाइयस्स अपज्जत्तस्स १. “यथा चेह उत्पादविशेषोऽस्ति तथा लेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्तु आद्यचतुर्लेश्याः। यच्चेदमिह न सूचितं तद् विचित्रत्वात् सूत्रगतेरिति" अवृ०॥ २. तेजस्कायिकानामुपपात-स्थिति-उद्वर्तनावगमार्थमनुक्रमेण द्रष्टव्यानि श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे ६५२, ३६०-६२, ६७१ सूत्राणि ॥ ३. “वनस्पतिकायदण्डके 'नवरं आहारो नियम छद्दिसिं' ति यदुक्तं तद् नावगम्यते, लोकान्तिकनिष्कुटान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवात्। बादरनिगोदान् वाऽऽश्रित्येदमवसेयम् , तेषां पृथिव्याद्याश्रितत्वेन षड्दिक्काहारस्यैव सम्भवादिति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy