SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ एगूणवीसइमं सयं [सु. १. एगूणवीसइमसयस्स उद्देसनामाईं] १. लेस्सा य १ गब्भ २ पुढवी ३ महासवा ४ चरम ५ दीव ६ भवणा ७ य। निव्वत्ति ८ करण ९ वणचरसुरा १० य एगूणवीसइमे ॥१॥ [पढमो उद्देसओ 'लेस्सा'] [सु. २. पढमुद्देसयस्सुवुग्घाओं] २. रायगिहे जाव एवं वदासि[सु. ३. लेस्सापत्तव्याजाणणत्थं पण्णषणासुत्तापलोयणनिदेसो] ३. कति णं भंते ! लेस्साओ पन्नत्ताओ? गोयमा ! छल्लेस्साओ पन्नत्ताओ, तं जहा, एवं पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो निरवसेसो। सेवं भंते ! सेवं भंते !०। ॥ १९.१॥ [बीओ उद्देसओ ‘गन्भ'] [सु. १. लेस्सं पडुच्च गन्भुप्पत्तिजाणणत्थं पण्णषणासुत्तावलोयणनिदेसो] १. कति णं भंते ! लेस्साओ पन्नत्ताओ १ एवं जहा पन्नवाए गन्भुइँसो १५ सो चेव निरवसेसो भाणियन्वो। सेवं भंते ! सेवं भंते! ति। ॥ १९.२॥ १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, पृ०२९१ तः ३००, सू० १२१८ तः १२४९ । एवं जहा पर मु०॥ २. दृश्यता श्रीमहावीरजैन विद्यालयप्रकाशिते 'पण्णवणासुतं भाग १' ग्रन्थे, पृ० ३०१-३, सू० १२५६-५८॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy