SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सु० २०-२७] सोमिलमाहणपण्हाणं भगवओ समाहाणं अलद्धा य । तत्थ णं जे ते अलद्धा ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते लद्धा ते णं समणाणं निग्गंथाणं भक्खेया। सेतेणद्वेणं सोमिला ! एवं वुच्चइ जाव अभक्खेया वि। २५. [१] मासा ते भंते ! किं भक्खया, अभक्खेया १ सोमिला ! मासा मे भक्खेया वि, अभक्खेया वि। [२] से केणटेणं जाव अभक्खेया वि १ से नूणं सोमिला ! बंभण्णएसु नएसु दुविहा मासा पन्नत्ता, तं जहा-दंव्वमासा य कोलमासा य । तत्थ ण जे ते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुवालस, तं जहासावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फग्गुणे चेत्ते वइसाहे जेट्ठामूले आसाढे, ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते दव्वमासा ते १० दुविहा पन्नत्ता, तं जहा- अत्थमासा य धण्णमासा य। तत्थ णं जे ते अत्थमासा ते दुविहा पन्नता, तं जहा-सुवण्णमासा य रुप्पमासा य; ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते धन्नमासा ते दुविहा पन्नत्ता, तं जहा-सत्थपरिणया य असत्थपरिणया य। एवं जहा धन्नसरिसवा जाव सेतेणटेणं जाव अभक्खेया वि। २६. [१] कुलत्था ते भंते ! किं भक्खया, अभक्खेया १ सोमिला ! १५ कुलत्था मे भक्खया वि, अभक्खेया वि। [२] से केणद्वेणं जाव अभक्खेया वि १ से नूणं सोमिला ! बंभण्णएसु नएसु दुविहा कुलत्था पन्नत्ता, तं जहा-इत्थिकुलत्था य धन्नकुलत्था य । तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पन्नत्ता, तं जहा–कुलवधू ति वा कुलमाउया ति वा कुलधूया ति वा; ते णं समणाणं निग्गंथाणं अभक्खेया। तत्थ णं जे ते २० धन्नकुलत्था एवं जहा धन्नसरिसवा जाव सेतेणद्वेणं जाव अभक्खेया वि। [सु. २७. सोमिलपण्हुत्तरे भगवंतपरूवणाए अप्पाणमुद्दिस्स एग-दुय अक्खय-अब्धय-अघट्टिय-अणेगभूयभावभवितत्तनिरूवणं] २७. [१] एगे भवं, दुवे भवं, अक्खए भवं, अव्वए भवं, अवट्ठिए १. “दब्वमास त्ति द्रव्यरूपा माषाः" अवृ०॥ २. “कालमास त्ति कालरूपा मासाः" अवृ०॥ ३. "कुलत्थ त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः-कुलाङ्गनाः, अन्यत्र कुलत्था-धान्यविशेषाः" अवृ०॥४. कुलकन्या ति वा कुलमाइया इवा कुलवहया वि वा; ते णं ला ४। कुलकन्या ति वा कुलवहूया वि वा कुलमातुया ति वा ते गं मु० ला १॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy