SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ८०० वियाहपण्णत्तिसुत्तं [स०१८ उ०२ [बीओ उद्देसओ ‘विसाह'] [सु. १. विसाहानयरीबहुपुत्तियचेइए भगवओ समवसरणं] १. तेणं कालेणं तेणं समयणं विसाहा नाम नगरी होत्था। वन्नओ। बहुपुत्तिए चेतिए। वण्णओ। सामी समोसढे जाव पजुवासति। [सु. २. सकस्स भगवओ समीवमागमणं पडिगमणं च] २. तेणं कालेणं तेणं समएणं सक्के देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितिए उद्देसए (स० १६ उ० २ सु० ८) तहेव दिव्वेण जाणविमाणेण आगतो; नवरं एत्थ आभियोगा वि अत्थि, जाव बत्तीसतिविहं नट्टविहिं उवदंसेति, उव० २ जाव पडिगते । १० [सु. ३. देविंदस्स सक्कस्स पुव्यभवकहा-कत्तियाभिहाणसहिस्स मुणिसुव्व यतित्थयरसमीवं पव्वजागहणं सामण्णपालणं देविंदसक्कत्तेणोववाओ य] ३. 'भंते ! 'त्ति भगवं गोयमे समणं जाव एवं वदासी-जहा ततियसते ईसाणस्स (स० ३ उ०१ सु० ३४-३५) तहेव कूडागारदिटुंतो, तहेव पुव्व भवपुच्छा जाव अभिसमन्नागया ? 'गोयमा' ई'समणे भगवं महावीरे भगवं १५ गोतमं एवं वदासी-"एवं खलु गोयमा!, __ "तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणापुरे नाम नगरे होत्था। वण्णओ। सहस्संबवणे उजाणे । वण्णओ। "तत्थ णं हत्थिणापुरे नगरे कत्तिए नाम सेट्ठी परिवसइ अड्ढे जाव अपरिभूए णेगमपढमासणिए, णेगमट्ठसंहस्सस्स बहूसु कजेसु य कारणेसु य कोडंबेसु य एवं जहा रायपसेणइज्जे चित्ते जाव चक्खुभूते णेगमट्ठसहस्सस्स साँयस्स य कुटुंबस्स आहेवच्चं जाव करेमाणे पालेमाणे समणोवासए अभिगयजीवाजीवे जाव विहरति। "तेणं कालेणं तेणं समएणं मुणिसुव्वये अरहा आदिगरे जहा सोलसमसए (स० १६ उ० ५ सु० १६) तहेव जाव समोसढे जाव परिसा पजुवासति । १. दी जे० विना ॥ २. °सहस्सब जे. जं०॥ ३. दृश्यतां रायपसेणइयसुत्तं पृ. २७७-७८, कण्डिका १४५-गूर्जरप्रन्थ० ॥ ४. सयम्स जे. जं० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy