________________
७९७
सु० ५४-७२] जीवाईसु विविहदारेहिं पढमत्त-अपढमत्तनिरूवणं [सु. ६२. जीव-चउवीसइदंडय-सिद्धेसु एगत्त-पुहत्तेणं जहाजोगं पजत्त
अपजत्तभावं पडुच्च पढमत्त-अपढमत्तनिरूवणं] ६२. पंचहिं पजत्तीहिं, पंचहिं अपजत्तीहिं एगत्त-पुहत्तेणं जहा आहारए (सु० ९-११)। नवरं जस्स जा अत्थि जाव वेमाणिया नो पढमा, अपढमा।
[सु. ६३. पढम-अपढमलक्खणनिरूवणं] ६३. इमा लक्खणगाहा
जो जेण पत्तपुन्वो भावो सो तेणऽपढमओ होति । सेसेसु होइ पढमो अपत्तपुव्वेसु भावेसु ॥१॥
१०
[सु. ६४-१०२. जीव-चउवीसइदंडय-सिद्धेसु तइयसुत्ताइबासहितमसुत्तपजंतनिद्दिढकमेणं जीवभावाइपयाई पडुच्च एगत्त-पुहत्तेणं जहाजोगं
चरमत्त-अचरमत्तनिरूवर्ण] ६४. जीवे णं मंते ! जीवभावेणं किं चरिमे, अचरिमे १ गोयमा ! नो चरिमे, अचरिमे।
६५. नेरतिए णं भंते ! नेरतियभावेणं० पुच्छा । गोयमा ! सिय चरिमे, सिय अचरिमे।
६६. एवं जाव वेमाणिए । ६७. सिद्धे जहा जीवे । ६८. जीवा णं० पुच्छा । गोयमा ! नो चरिमा, अचरिमा । ६९. नेरतिया चरिमा वि, अचरिमा वि। ७०. एवं जाव वेमाणिया। ७१. सिद्धा जहा जीवा।
७२. आहारए सव्वत्थ एगत्तेणं सिय चरिमे, सिय अचरिमे। पुहत्तेणं चरिमा वि, अचरिमा वि। १. “सेसेसु त्ति सप्तम्याः तृतीयार्थत्वात् शेषः-प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैः शेषैः ? इत्याह-अप्राप्तपूर्वैर्भावैरिति गाथार्थः" अवृ०॥
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org