SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ सु०२-२०, १] जीवाईसु पाणाइवायाईहिं किरियापरूवणाइ [सु. १३-२०. जीव-चउवीसइदंडएसु दुक्ख-दुक्खवेदण-वेयणा-वयणावेदणाणं अत्तकडत्तनिरूवणं] १३. जीवाणं भंते ! किं अत्तकडे दुक्खे, परकडे दुक्खे, तदुभयकडे दुक्खे? गोयमा! अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुभयकडे दुक्खे। १४. एवं जाव वेमाणियाणं । १५. जीवा णं भंते! किं अत्तकडं दुक्खं वेदेति, परकडं दुक्खं वेदेति, तदुभयकडं दुक्खं वेदेति ? गोयमा! अत्तकडं दुक्खं वेदेति, नो परकडं दुक्खं वेदेति, नो तदुभयकडं दुक्खं वेदेति। १६. एवं जाव वेमाणिया। १७. जीवाणं भंते ! किं अत्तकडा वेयणा, परकडा वेयणा० १ पुच्छा। १० गोयमा ! अत्तकडा वेयणा, णो परकडा वेयणा, णो तदुभयकडा वेदणा। १८. एवं जाव वेमाणियाणं। १९. जीवा णं भंते ! किं अत्तकडं वेदणं वेदति, परकडं वेदणं वेदेति, तदुभयकडं वेयणं वेदेति ? गोयमा ! जीवा अत्तकडं वेदणं वेदेति, नो परकडं वेयणं वेएंति, नो तदुभयकडं वेयणं वेएंति। २०. एवं जाव वेमाणिया। सेवं भंते ! सेवं भंते! ति। ॥१७.४॥ २० [पंचमो उद्देसओ 'ईसाण'] [सु. १. ईसाणस्स देविंदस्स सुधम्माए सभाए ठाणादिवियारो] १. कहि णं भंते! ईसाणस्स देविंदस्स देवरण्णो सभा सुहम्मा पन्नत्ता ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उ चंदिम० जहा ठाणपए जाव मज्झे ईसाणवडेंसऐ। से णं ईसाणवडेंसए महाविमाणे अडतेरस जोयणसयसहस्साई एवं जहा १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' प्रन्थे पृ० ७१, सू० १९८॥ २. °ए महाविमाणे। से गं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy