SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ जीवाईसु धम्माइठितत्त- बाल - पंडियाइ निरूवणाइ [सु. १४. पंचिदियतिरिक्खेसु बालत्त - बालपंडियत्तनिरूवणं ] १४. पंचिंदियतिरिक्ख० पुच्छा । गोयमा ! पंचिंदियतिरिक्खजोणिया बाला, नो पंडिया, बालपंडिया वि । सु० ७-१७] [सु. १५. मणुस्से वालत्त- पंडियत्तबालपंडियत्तनिरूवणं ] १५. मणुस्सा जहा जीवा । [सु. १६. वाणमंतर - जोतिसिय-ये माणिएसु बालत्तनिरूषणं ] १६. वाणमंतर - जोतिसिय-वेमाणिया जहा नेरतिया । [सु. १७. पाणातिवायादीसु पाणातिवायवेरमणादीसु उप्पत्तियादीसु य अणेगेसु पदेसु अन्नउत्थिय मंतव्वनिरासपुव्यं भगवओ जीव-जीवप्पाणं अणण्णत्तनिरूवणं] Jain Education International १७. अन्नउत्थिया णं भंते ! एवमाइक्खंति जाव परूवेंति — “ एवं खलु १० पाणाइवाए मुसावाए जाव मिच्छादंसणसले वट्टमाणस्स अन्ने जीवे', अन्न जीवायां । पाणातिवायवे रमणे जाव परिग्गहवेरमणे, कोहविवेगे जाव मिच्छादंसणसल्लविवेगे वट्टमाणस्स अन्ने जीवे, अन्ने जीवाया । उप्पत्तियाए जाव परिणामियाए वट्टमाणस्स अन्ने जीवे, अन्ने जीवाया । उग्गहे ईहा -अवये धारणा वट्टमाणस्स जाव जीवाता । उट्ठाणे जाव परक्कमे वट्टमाणस्स जाव जीवाया । नेरइयत्ते तिरिक्ख- १५ मणुस्स- देवत्ते वट्टमाणस्स जाव जीवाया । नाणावरणिजे जाव अंतराइए वट्टमाणरूस जाव जीवाया । एवं कण्हलेस्साए जाव सुक्कलेस्साए, सम्मदिट्ठीए ३ । एवं चक्खुदंसणे ४', आभिणिबोहियनाणे ५, मतिअन्नाणे ३, आहारसन्नाए ४ । एवं ओलियस ५ । एवं मणजोए ३ । सागारोवयोगे अणागारोवयोगे वट्टमाणस्स अन्ने जीवे, अन्ने जीवाता " से कहमेयं भंते! एवं ? गोयमा ! "जं २० १. जीव - जीवात्मनोर्विविधव्याख्यावगमार्थे दृश्यतां अवृ० प० ७२४ - २५, आगमोदय० ॥ २. परि° जे० ला ४ मु० ॥ ३. 'वाये वट्ट' जे० जं० ॥ ४. अनेन ' ३ ' अङ्केन 'मिच्छद्दिट्ठीए सम्मा मिच्छद्दिट्ठीए' इत्यनुसन्धेयम् ॥ ५. अनेन '४' अङ्केन 'अचक्खुदंसणे ओहिदंसणे केवलदंसणे' इत्यनुसन्धेयम् ॥ ६. अनेन '५' अन 'सुतनाणे ओहिनाणे मणपज्जवनाणे केवलनाणे ' इत्यनुसन्धेयम् ॥ ७. अनेन '३' अङ्केन 'सुतअन्नाणे विभंगनाणे' इत्यनुसन्धेयम् ॥ ८. अन '४' अन 'भयसन्नाए परिग्गहसन्नाए मेहुणसन्नाए ' इत्यनुसन्धेयम् ॥ ९. अनेन ५ अङ्केन 'वेव्वियसरीरे आहारगसरीरे तेयगसरीरे कम्मयसरीरे' इत्यनुसन्धेयम् ॥ १०. अनेन ' ३' अन 'वइजो कायजोए ' इत्यनुसन्धेयम् ॥ ११. जे जे० ॥ ७७९ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy