SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १७ ४० १-२ [सु. १८-२५. ओरालियाइसरीरपंचगं निव्वत्तेमाणेसु जीप-चउवीसइदंडएसु एगत्त-पुहत्तेणं किरियापरूवणं] १८. जीवे गं भंते ! ओरालियसरीरं निव्वत्तेमाणे कतिकिरिए ? गोयमा ! सिय तिकिरिए, सिय चउकिरिए, सिय पंचकिरिए। १९. एवं पुढविकाइए वि। २०. एवं जाव मणुस्से। २१. जीवा णं भंते ! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया ? गोयमा ! तिकिरिया वि, चउकिरिया वि, पंचकिरिया वि। २२. एवं पुढविकाइया वि। २३. एवं जाव मणुस्सा। २४. एवं वेउव्वियसरीरेण वि दो दंडगा, नवरं जस्स अस्थि वेउब्वियं । २५. एवं जाव कम्मगसरीरं। [सु.२६-२७. इंदियपंचगं जोगतियं च निव्वत्तेमाणेसु जीव-चउवीसइ दंडएसु किरियापरूवणं] २६. एवं सोतिंदियं जाव फासिंदियं । २७. एवं मणजोगं, वइजोगं, कायजोगं, जस्स जं अस्थि तं भाणियज्वं। एते एगत्त-पुहत्तेणं छैव्वीसं दंडगा। [सु. २८. भावस्स भेयछकं] २८. कतिविधे णं भंते ! भावे पन्नत्ते ? गोयमा! छविहे भावे पन्नत्ते, २. तं जहा-उदइए उवसमिए जाव सन्निवातिए। [सु. २९. भावभेय-पभेयजाणणत्थं अणुओगदारसुत्तावलोयणनिदेसो] २९. से किं तं उदइए भावे? उदइए भावे दुविहे पन्नत्ते, तं जहा१. “पृथक्त्वदण्डके 'स्यात् ' शब्दप्रयोगो नास्ति, एकदाऽपि सर्वविकल्पसद्भावादिति" मधु.॥ २. “पञ्च शरीराणि, इन्द्रियाणि च; त्रयश्च योगाः, एते च मिलितास्त्रयोदश, एते चैकत्व पृथक्त्वाभ्यां गुणिताः षड्विंशतिः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy