SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सु० १३-१६] गंगदत्तगाहावर वित्तंती संपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबवणे उज्जाणे जाव 'विहरति । परिसा निग्गता जाव पज्जुवासति । "तए णं से गंगदत्ते गाहावती इमीसे कहाए लट्ठे समाणे हट्टतुट्ठेο हाते कतबलिकम्मे जाव सरीरे सातो गिहातो पडिनिक्खमति, २ पादविहारचारेणं हरियणापुरं नगरं मज्झमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे ५ जेणेव मुणिसुव्वए अरहा तेणेव उवागच्छइ, उवा० २ मुणिसुव्वयं अरहं तिक्खुत्तो आयाहिणपयाहिणं जाव तिविहाए पजुवासणाए पज्जुवासति । 66 'तए णं मुणिसुव्वए अरहा गंगदत्तस्स गाहावतिस्स तीसे य महति जाव परिसा पडिगता । ७५९ 66 'तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्मं सोच्चा १० निसम्म हट्ठतुट्ठ० उट्ठाए उट्ठेति, उ०२ मुणिसुव्वतं अरहं वंदति नम॑सति, वं० २ एवं वदासी - ' सद्दहामि णं भंते! निग्गंथं पावयणं जाव से जहेयं तुब्मे वदह । जं नवरं देवाणुप्पिया ! जेट्ठपुत्तं कुटुंबे ठावेमि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि' । ' अहासुहं देवाणुप्पिया ! मा पडिबंधं ' । "तए णं से गंगदत्ते गाहावती मुणिसुव्वतेणं अरहया एवं वुत्ते समाणे १५ तुङ० मुणिसुव्वतं अरहं वंदति नम॑सति, वं० २ मुणिसुव्वयस्स अरहओ अंतियाओ सहसंबवणाओ उज्जाणातो पडिनिक्खमति, पडि० २ जेणेव हत्थिणापुरे नगरे जेणेव सए गिहे तेणेव उवागच्छति, उवा० २ विपुलं असण-पाण० जाव उवक्खडावेइ, उव० २ मित्त- गांति-णियग० जाव आमंतेति, आ० २ ततो पच्छा हाते जहा पूरणे (स० ३ उ०२ सु० १९) जाव जेट्ठपुत्तं कुटुंबे ठावेति, २० ठा० २ तं मित्तणाति० जाव जेट्ठपुत्तं च आपुच्छति, आ० २ पुरिससहस्सवाहिणि सीयं द्वैहति, पुरिससह ० २ मित्त - णाति - नियग० जाव परिजणेणं जेट्ठपुत्तेण य समणुगम्ममाणमग्गे सव्विड्डीए जाव णादितरत्रेणं हत्थिणापुरं नगरं मज्झमज्झेणं निग्गच्छति, नि० २ जेणेव सहसंबवणे उज्जाणे तेणेव उवागच्छति, उ० २ छत्तादिए तित्थगरातिसए पासति, एवं जहा उद्दायणो (स० १३ उ० ६ सु०३०) जाव २५ सयमेव आभरणं ओमुयइ, स० २ सयमेव पंचमुट्ठियं लोयं करेइ, स० २ जेणेव मुणिसुव्वये अरहा, एवं जहेव उद्दायणो (स० १३ उ० ६ सु० ३१) तहेव १. '४० जाव कयब' जे० मु० ॥ २. णाति-णीय० जाव ला १ मु० विना ॥ ३. दुरूहति मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy