________________
____५१
सु०१६-१९, १-५] कम्मपगडिमेयपरूवणाइ
[तइमो उद्देसओ ‘कम्मे']
[सु. १. तइयउद्देसगस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासि[सु. २-३. कम्मपगडिभेया चउवीसइदंडएसु अट्ठकम्मपगडिनिरूवणं च]
२. कति णं भंते ! कम्मपगडीओ पन्नत्ताओ? गोयमा ! अट्ठ कम्म- ५ पगडीओ पन्नत्ताओ, तं जहा-नाणावरणिज्जं जाव अंतराइयं ।
३. एवं जाव वेमाणियाणं । [सु. ४. णाणावरणिजाइबंधय-वेयएसु कम्मपयडिबंध-धेयजाणणत्थं पण्णवणा
सुत्तावलोयणनिदेसो ४. जीवे णं भंते ! नाणावरणिनं कम्मं वेदेमाणे कति कम्मपगडीओ १० वेदेति ? गोयमा ! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नवणाए वेदोवउद्देसओ सो चेव निरवसेसो भाणियन्वो । वेदाबंधो वि तहेव । बंधौवेदो वि तहेव । बंधाँबंधो वि तहेव भाणियव्वो जाव वेमाणियाणं ति। . सेवं भंते ! सेवं भंते ! ति जाव विहरति ।
[सु. ५. भगवओ जणवयविहरणं] ५. तए णं समंणे भगवं महावीरे अन्नदा कदायि रायगिहाओ नगराओ गुणसिलाओ चेतियाओ पडिनिक्खमति, प० २ बहिया जणवयविहारं विहरति ।
१. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे पृ० ३९१ सू० १७८७-९२॥ २. "वेयावेउद्देसओ त्ति वेदे-वेदने, कर्मप्रकृतेः एकस्याः , वेदः-वेदनमन्यास प्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः स एव उद्देशकः-प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोद्देशकः। दीर्घता चेह सज्ञात्वात्" अवृ०॥ ३. "एकस्याः कर्मप्रकृतेदे-वेदने अन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्धः" अवृ०॥ ४. दृश्यता उक्त पण्णवणासत्तं भाग १' ग्रन्थे पृ० ३८९, सू० १७७५-८६ ॥ ५. “एकस्या कर्मप्रकृतेर्बन्धे सति अन्यास कियतीनां वेदो भवति? इत्येवमर्थों बन्धावेद उद्देशक उच्यते" अवृ०॥ ६. दृश्यतामुक्त पण्णवणासुत्तं भाग १' प्रन्थे पृ० ३८८ सू० १७६९-७४ ॥ ७. “एकस्या बन्धे अन्यासां कियतीनां बन्धः ? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते” अवृ०॥ ८. दृश्यतामुक्त' पण्णवणासुत्तं भाग १' प्रन्ये पृ० ३८५ सू० १७५४-६८॥ ९. "इह सङ्ग्रहगाथा क्वचिद् दृश्यतेवेयावेओ पढमो, वेयाबंधो य बीयओ होइ। बंधावेओ तइओ, चउत्थओ बंधबंधो उ॥" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org