SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ सु० ७-१७] जीव-चडवी सइदंडवसु अहिगरणिआइपदेहिं निरूवणं जीवे अधिकरणी वि, अधिकरणं पि । [२] से केणट्टेणं भंते ! एवं बुवति ' जीवे अधिकरणी वि, अधिकरणं पि' १ गोयमा ! अविरतिं पडुच्च, सेतेणेणं जाव अहिकरणं पि । १०. नेरतिए णं भंते! किं अधिकरणी, अधिकरणं ? गोयमा ! अधिकरणी वि, अधिकरणं पि । एवं जहेव जीवे तहेव नेरइए वि । ११. एवं निरंतरं जाव वेमाणिए । १२. [१] जीवे णं भंते! किं सौंहिकरणी, निरधिकरणी १ गोयमा ! साहिकरणी, नो निरहिकरणी । [२] से केणेणं० पुच्छा । गोयमा ! अविरतिं पडुच, सेतेणणं जाव नो निरहिकरणी | १३. एवं जाव वेमाणिए । १४. [१] जीव णं भंते! किं आयाहिकरणी, पराहिकरणी, तदुभयाधिकरणी १ गोयमा ! आयाहिकरणी वि, पराधिकरणी वि, तदुभयाहिकरणी वि । [२] से केणद्वेणं भंते! एवं वुञ्चति जाव तदुभयाधिकरणी वि ? गोयमा ! अविरतिं पडुच्च । सेतेणद्वेणं जाव तदुभयाधिकरणी वि । १५ १५. एवं जाव वेमाणिए । १६. [१] जीवाणं भंते! अधिकरणे किं आयप्पयोगनिव्वत्तिए, परप्पयोगनिव्वत्तिए, तदुभयप्पयोग निव्वत्तिए १ गोयमा ! आयप्पयोगनिव्वत्तिए वि, परप्पयोगनिव्वत्तिए वि, तदुभयप्पयोगनिव्वत्तिए वि । ७४५ [२] से केणद्वेणं भंते ! एवं वुच्चइ १ गोयमा ! अविरतिं पडुच्च । से- २० तेणट्टेणं जाव तदुभयप्पयोगनिव्वत्तिए वि । १७. एवं जाव वेमाणियाणं । १. “ अधिकरणं - दुर्गतिनिमित्तं वस्तु, तच्च विवक्षया शरीरमिन्द्रियाणि च, तथा बाझो हलगन्त्र्यादिपरिग्रहः तद् अस्यास्तीत्यधिकरणी जीवः " अवृ० ॥ २. " शरीराद्यधिकरणेभ्यः कथंचिदव्यतिरिक्तत्वाद् अधिकरणं जीवः । एतच द्वयं जीवस्थाविरतिं प्रतीत्योच्यते, तेन यो विरतिमान् असौ शरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणम्, अविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति " अ० ॥ ३. " सह- सहभाविना, अधिकरणेन शरीरादिना वर्तते इति समासान्त'इन्' विधिः, साधिकरणी " अबृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy