SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ विवाहपण्णत्तिसुतं [स० १५ तत्थ विणं सत्थवज्झे जाव किच्चा दोचं पि रायगिहे नगरे अंतोखरियत्ताए उववज्जिहिति । तत्थ वि णं सत्यवज्झे जाव किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपादमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति । तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणमणुप्पत्तं पेंडिरूविएणं ५ सुकेणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दलइस्संठि । सा णं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंड गसमाणा तेलैकेला इव सुसंगोविया, चेलपेला इव सुसंपैरिहिया, रयणकरंडओ विव सुरक्खिया सुसंगोविया - ' मा णं सीयं मा णं उन्हं जाव परीसहोवसग्गा फुसंतु' । तए णं सा दारिया अन्नदा कदापि गुन्त्रिणी ससुरकुलाओ कुलघरं १० निज्जमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किच्चा दाहिणिलेसु अग्गिकुमारेसुदेवसु देवता उववज्जिहिति । Geo १३९. से णं ततोहिंतो अनंतरं उव्वट्टित्ता माणुसं विग्गहं लभिहिति, माणुसं विग्गहं लभित्ता केवलं बोधिं बुज्झिहिति, केवलं बोधिं बुज्झित्ता मुंडे भविता अगाराओ अणगारियं पव्वइहिति । तत्थ वि णं विराहियसामण्णे कालमासे १५ कालं किच्चा दाहिणिलेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति । १४०. से णं ततोहिंतो जाव उव्वट्टित्ता माणुसं विग्गहं तं चैव जाव तत्थ वि णं विराहियसामण्णे कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसु देवत्ता उववज्जिहिति । १४१. से णं ततोहिंतो अनंतरं • एवं एएणं अभिलावेणं दाहिणिल्लेसु २० सुवण्णकुमारेसु, दाहिणिलेसु विज्जुकुमारेसु, एवं अग्गिकुमारवज्जं जाव दाहिणलेसु थणिय कुमारेसु ० । १. " अंतोखरियताए त्ति नगराभ्यन्तर वेश्यात्वेन । 'विशिष्ट वेश्यात्वेन' इत्यन्ये" अवृ० ॥ २. “ प्रतिरूपिकेण - उचितेन, शुल्केन- दानेन " अवृ० ॥ ३. " तैलकेला - तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः, सा च सुष्ठु सङ्गोपनीया भवति, अन्यथा लुठति, ततश्च तैलहानिः स्यादिति " अ० ॥ ४. चेलपेडा मु० । “चेलपेडावत् - वस्त्रमञ्जूषेव, सुष्ठु सम्परिधृता - निरुपद्रवे स्थाने निवेशिता " अवृ०, 'सम्परिधृता' स्थाने 'संपरिवृता (गृहीता ) ' इति अष्टमु० ॥ ५. परिधिया जं० । परिग्गहिया जे० जं० विना ॥ ६. “ विराधितश्रामण्यत्वात्, अन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति । यच्चेह ' दाहिणिल्लेसु' इत्ति प्रोच्यते तत् तस्य क्रूरकर्मत्वेन दक्षिण क्षेत्रेष्वेवोत्पाद इति कृत्वा " अषृ० ॥ ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy