________________
७8
१०
वियाहपण्णत्तिसुत्तं
[स०१५ १३८. से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उववन्जिहिति । तत्थ वि णं सत्थवज्झे दाह० जाव दोचं पि छट्ठाए तमाए पुढवीए उक्कोसकाल जाव उव्वट्टित्ता दोचं पि इत्थियासु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उव्वट्टित्ता उरएसु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किचा.दोच्चं पि पंचमाए जाव उव्वट्टित्ता दोचं पि उरएसु उववजिहिति जाव किचा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालद्वितीयंसि जाव उव्वट्टित्ता सीहेसु उववजिहिति। तत्थ वि णं सत्थवज्झे तहेव जाव किचा दोचं पि चउत्थीए पंक० जाव उवट्टित्ता दोचं पि सीहेसु उववन्निहिति जाव किच्चा तच्चाए वालुयप्पभाए पुढवीए उक्कोसकाल जाव उवट्टित्ता पक्खीसु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किवा दोच्चं पि तच्चाए वालुय जाव उव्वट्टित्ता दोचं पि पक्खीसु उवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसिवेसु उवव० । तत्थ वि णं सत्थ० जाव किच्चा दोच्चं पि दोचाए सक्करप्पभाए जाव उव्वट्टित्ता दोचं पि सिरीसिवेसु उववजिहिति जाव किचा इमीसे रतणप्पभाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उववजिहिति, जाव उव्वट्टित्ता सण्णीसु उववजिहिति। तत्थ वि णं सत्थवज्झे जाव किच्चा असण्णीसु उववजिहिति । तत्थ वि णं सत्थवज्झे जाव किच्चा दोच्चं पि इमीसे रयणप्पभाए पुढवीए पलिओवमस्स असंखेजइभागद्वितीयंसि णरगंसि नेरइयत्ताए उववजिहिति। से .णं ततो
उव्वट्टित्ता जाइं इमाइं खहचरविहाणाइं भवंति, तं जहा–चम्मपक्खीणं २० लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसु अणेगसतसहस्सखुत्तो उद्दाइत्ता
उद्दाइत्ता तत्थेव भुजो भुजो पञ्चायाहिति। सव्वत्थ वि णं सत्थवज्झे दाहवकंतीए कालमासे कालं किचा जाई इमाई भुयपरिसप्पविहाणाई भवंति; तं जहा-गोहाणं नउलाणं जहा पण्णवणापदे जाव जाहगाणं चाउप्पाइयाणं तेसु, अणेगसयसहस्स
खुत्तो सेसं जहा खहचराणं, जाव किचा जाई इमाइं उरपरिसप्पविहाणाइं भवंति, २५ तं जहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह० जाव
किचा जाई इमाई चउप्पयविहाणाई भवंति, तं जहा--एगखुराणं दुखुराणं गंडीपदाणं संणप्पदाणं, तेसु अणेगसयसह. जाव किच्चा जाई इमाइं जलचर१. “इह विधानानि-भेदाः" अवृ०॥२. जाइमाइं जे० । जाइंमाइं जं० ॥ ३. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ० ३३, सू० ८५ [१] ॥ ४. जाइमाई जे० ज०॥ ५. सणप्फदा जं० । सणहपदा मु०॥ ६. जाइमाइं जे०। जाइंमाई जं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org