________________
सु० १२२-२९] रेवइगिहाणीयओसहाहारेण भगवओ नीरोगत्तं ७३१ हव्वमक्खाए जतो णं तुमं जाणासि १ एवं जहा खंदए (स०२ उ०१ सु० २० [२]) जाव जतो णं अहं जाणामि।
१२५. तए णं सा रेवती गाहावतिणी सीहस्स अणगारस्स अंतियं एतमटुं सोचा निसम्म हट्टतुट्ठ० जेणेव भत्तघरे तेणेव उवागच्छइ, उवा०२ पत्तं मोएति, पतं मो०२ जेणेव सीहे अणगारे तेणेव उवागच्छति, उवा०२ सीहस्स अणगारस्स ५ पडिग्गहगंसि तं सव्वं सम्मं निसिरति ।
१२६. तए णं तीए रेवतीए गाहावतिणीए तेणं दव्वसुद्धेणं जाव दाणेणं सीहे अणगारे पडिलाभिए समाणे देवाउए निबद्धे जहा विजयस्स (सु० २६) जाव जम्मजीवियफले रेवतीए गाहावतिणीए, रेवतीए गाहावतिणीए ।
१२७. तए णं से सीहे अणगारे रेवतीए गाहावतिणीए गिहाओ १० पडिनिक्खमति, पडि० २ मेंडियग्गामं नगरं मझमझेणं निग्गच्छति, नि०२ जहा गोयमसामी (स० २ उ० ५ सु० २५ [१) जाव भत्तपाणं पडिदंसेति, भ० प०२ समणस्स भगवतो महावीरस्स पाणिंसि तं सव्वं सम्म निसिरति।
१२८. तए णं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्टगंसि पक्खिवइ । तए णं १५ समणस्स भगवतो महावीरस्स तमाहारं आंहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसंते हढे जाए अरोए बलियसरीरे । तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावगा, तुट्ठाओ सावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोएं तुटे हटे जाए–'समणे भगवं महावीरे हढे, समणे भगवं महावीरे हटे। [सु. १२९. गोयमपुच्छाए भगवंतपरूवियं सव्वाणुभूतिअणगारजीवस्स २०
देवलोगगमणाणंतरं मोक्खगमणं] १२९. 'भंते !'त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमसति, वं०२ एवं वदासी—एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूती नामं अणगारे पगतिभदए जाव विणीए, से णं भंते ! तदा गोसालेणं मंखलिपुत्तेगं तवेणं तेयेणं भासरासीकए समाणे कहिं गए, कहिं उववन्ने ? एवं २५ खलु गोयमा ! ममं अंतेवासी पॉईणजाणवए सव्वाणुभूती नामं अणगारे पगती१. आहरि' जे०॥ २ °ए हहतुढे जाए ला ४॥ ३. पडीग जे०। पदीण जं० ला १। पतीण° ला ४॥ ४. पडीण जं०। पदीण ला १ ला ४॥
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org