________________
७१४
५
वियाहपण्णत्तिसुतं
[स० १५
चंदोयरणंसि चेतियंसि एणेजगस्स सरीरंगं विप्पजहामि, एणेज्जगस्स सरीरगं विप्पजहित्ता मल्लरांमगस्स सरीरगं अणुप्पविसामि ; मल्लरामगस्स सरीरगं अणुप्पविसित्ता एक्कवीसं वासाई दोचं पउट्टपरिहारं परिहरामि ।
(4
' तत्थ णं जे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेतियंसि मंडियस्स सरीरंगं विप्पजहामि, मंडियस्स सरीरगं १० विप्पजहित्ता रोहस्स सरीरगं अणुप्पविसामि ; रौहस्स सरीरंगं अणुप्पविसित्ता एक्कणवीसं वासाइं चउत्थं पट्टपरिहारं परिहरामि ।
२०
“ तत्थ णं जे से तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंसि चेतियंसि मल्लरांमगस्स सरीरंगं विप्पजहामि ; मल्लरांमगस्स सरीरगं विप्पजहित्ता मंडियस्स सरीरगं अणुष्पविसामि, मंडियस्स सरीरगं अणुप्पविसित्ता वीसं वासाइं तचं पट्टपरिहारं परिहरामि ।
""
तत्थ णं जे से पंचमे पउट्टपरिहारे से णं आलभियाए नगरीए बहिया पत्तकालँगंसि चेतियंसि रौँहस्स सरीरगं विप्पजहामि, हिस्स सरीरंगं विप्पजहित्ता भारद्दाइस्स सरीरगं अणुप्पविसामि भारद्दाइस्स सरीरगं अणुष्पविसित्ता अट्ठारस१५ वासाई पंचमं पउट्टपरिहारं परिहरामि ।
२५
" तत्थ णं जे से छट्टे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कंडियॉयणियंसि चेतियंसि भारद्दाइयस्स सरीरगं विप्पजहामि, भारद्दाइयस्स सरीरगं विप्पजहित्ता अजुणगस्स गोर्यमपुत्तस्स सरीरगं अणुष्पविसामि, अज्जुणगस्स ० सरीरगं अणुष्पविसित्ता सत्तरस वासाई छठ्ठे पउट्टपरिहारं परिहरामि ।
66
' तत्थ णं जे से सत्तमे पउपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोर्यमपुत्तस्स सरीरगं विप्प - जहामि, अज्जुणयस्स० सरीरंगं विप्पजहित्ता गोसालस्स मंखलिपुत्तस्स सरीरगं अलं थिरं धुवं धारणिज्जं सीयसहं उण्हसहं खुहासह विविहदंस मसगपरीसहोवसग्गसहं थिरसंघयणं ति कट्टु तं अणुप्पविसामि, तं अणुप्पविसित्ता सोलस वासाईं इमं सत्तमं पट्टपरिहारं परिहरामि ।
१. “रामस्स ला ४ मु० ॥ २. रोहस्स मु० ॥ ३. लगयंसि मु० ॥ ४. रोहस्स मु० । राधस्स ला४ ॥ ५. कोंडियायणंसि मु० ॥ ६. गोमायपु जे० ॥ ७ वयणंसि जे० जं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org