SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सु० ४८- ५३ ] गोसालगस्स भगवंत सहविहरणे वेसियायणपसंगो आयावण ० प० २ तेयासमुग्धाएणं समोहन्नति, ते० स० २ सत्तट्टपयाई पच्चोसक्कति, स० प० २ गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरति । ५१. तए णं अहं गोयमा ! गोसालस्स मंखलिपुत्तस्स अणुकंपणट्टयाए वेसियायणस्स बालतवस्सिस्स तेयपडिसाहरणट्ट्याए एत्थ णं अंतरा सीयलियं तेयलेस्सं निसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बालतव - स्सिस्स उसुणा तेयलेस्सा पहिया । ५ ५२. तए णं से वेसियायणे बालतवस्सी ममं सीयलियाए तेयलेस्साए सौउसुणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स य मंखलिपुत्तस्स सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सौंअं उसुणं तेयलेस्सं पडिसाहरति, साउसुणं तेयलेस्सं पडिसाहरित्ता ममं एवं वयासी - से १० गतमेयं भगवं !, गतगेतमयं भगवं ! | ७०१ [सु. ५३. अणवगयवेसियायणवत्तव्यं गोसालं पर भगवओ सम्भावकहणं ] १५ ५३. तए णं से गोसाले मंखलिपुत्ते ममं एवं वयासी - किं णं भंते! एस जूयासेज्जायर तुब्भे एवं वदासी - ' से गयमेतं भगवं ! गयगयमेतं भगवं ! ' ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वदामि - " तुमं णं गोसाला ! वेसियायणं बालतवस्सि पाससि, पा० २ ममं अंतिर्यांतो सणियं सणियं पच्चोसक्कसि, प० २ जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छसि ते० उ० २ वेसियायणं बालतवस्सि एवं वयासी - किं भवं मुणी मुणिए ? उदाहु जूयासेज्जायरए ? तए णं से वेसियायणे बालतवस्सी तव एयमहं नो आढाति, नो परिजाणति, तुसिणीए संचिट्ठति । तए णं तुमं गोसाला ! वेसियायणं बालतवस्सि दोच्चं पि तच्चं २० पिए वं वयासी - किं भवं मुणी जाव सेज्जायरए ? तए णं से वेसियायणे बालत वस्सी " १. स्स सीमोसिणा तेय मु० ॥ २. सयउ . सभउ साउसुणं = स्वकाम् उष्णामित्यर्थः । सीमोसिणं मु० अत्रमु० । सयउसुणं जं०। साउसिणं अबृ० ला ४॥ ३. माणि जं० ॥ ४. साउसुणं जे० । सोओसिणं मु० । अत्र मूले जं० प्रतेः पाठः । “स्वां - स्वकीयाम्, तेजोलेश्याम्" अवृ० ॥ ५. 'अथ गतम् - अवगतमेतद् मया हे भगवन् ! यथा भगवतः प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम् । इह च यद् गोशालकस्य संरक्षणं भगवता कृतं तत् सरागत्वेन दयैकरसत्वाद् भगवतः । यच्च सुनक्षत्र - सर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद् वीतरागत्वेन लब्ध्यनुपजीवकत्वाद् अवश्यम्भाविभावत्वाद् वेत्यवसेयमिति” अत्रु० ॥ ६. यातो तुसिणीयं २ पच्चो मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy