SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सु० ४३-४७] गोसालगस्स भगवया सह विहरणं तिलथंभयपसंगो य ६९९ अप्पट्टिकायंसि गोसालेणं मंखलिपुत्तेणं सद्धिं सिद्धत्थगामाओ नगराओ कुम्मग्गामं नगरं संपट्ठिए विहाराए। तस्स णं सिद्धत्थग्गामस्स नगरस्स कुम्मग्गामस्स नगरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव अतीव उवसोभेमाणे उवसोभेमाणे चिट्ठति । तए णं से गोसाले मंखलिपुत्ते तं तिलथंभगं-पासति, पा० २ ममं वंदति नमसति, वं० २ एवं ५ वदासी-एस णं भंते! तिलथंभए किं निष्फजिस्सति, नो निप्फजिस्सति? एते य सत तिलपुप्फजीवा उद्दाइत्ता उद्दाइत्ता कहिं गच्छिहिंति ? कहिं उववन्जिहिंति ? तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासी-गोसाला ! एस णं तिलथंभए निप्फजिस्सति, नो न निप्फजिस्सइ, एए य सत्त तिलपुप्फजीवा उद्दाइत्ता उदाइत्ता एयस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला १० पचायाइस्संति। ४७. तए णं से गोसाले मंखलिपुत्ते मम एवं आइक्खमाणस्स एयम8 नो सद्दहति, नो पत्तियति, नो रोएइ; एतमढें असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए ‘अयं णं मिच्छावादी भवतु' त्ति कट्ठ ममं अंतियाओ सणियं सणियं पञ्चोसक्कइ, स० प०२ जेणेव से तिलथंभए तेणेव उवागच्छति, १५ उ०२ तं तिलथंभगं सलेटुयायं चेव उप्पाडेइ, उ०२ एगंते एडेति, तक्खणमत्तं च णं गोयमा! दिव्वे अब्भवंद्दलए पाउन्भूए। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पँतणतणाति, खिप्पा० प० २ खिप्पामेव पविजुयाति, खि० प०२ खिप्पामेव नचोदगं नातिमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं १. "अप्पवुट्टिकायंसि त्ति अल्पशब्दस्य अभाववचनत्वाद् अविद्यमानवर्षे इत्यर्थः। अन्ये तु 'अश्वयुक्-कार्तिको शरद्' इत्याहुः अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति। एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वादिति” अवृ०॥ २. हरिए रे जं०। हरियगे रे° जे० ला ४। “हरियगरेरिजमाणे त्ति हरितक इति कृत्वा रेरिजमाणे त्ति अतिशयेन राजमान इत्यर्थः" भवृ०॥ ३. “वयासि त्ति-इह यद् भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तद् 'एकादिकं वचनं मुत्कलम्' इत्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति" अवृ० ॥ ४. “तिलसंगलियाए त्ति तिलफलिकायाम्" अवृ० । अनेन वृत्तिकारवचनेन 'संगलिया'शब्दः ‘फलिका'शब्दसमानार्थवाची अवगम्यते । भाषायामपि 'मगफली' 'चोळाफळी' इत्यादिषु ‘फलिका' शब्द एव श्रूयते-सम्पादकः॥ ५. “मां प्रणिधाय-मामाश्रित्य 'अयं मिथ्यावादी भवतु' इति विकल्पं कृत्वा" अवृ०॥ ६. वारःजलस्य, दलकम् वादलकम् । अपभ्रंशरूपम् ‘वद्दलए'-सम्पादकः ॥ ७. “प्रकर्षण तणतणायते गर्जतीत्ययः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy