SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सु० ३१-४२] मंखदिक्खं चिच्चा गोसालगस्स भगवंतसमीवागमणं ६९७ २ जेणेव कोलाए सन्निवेसे तेणेव उवागच्छामि, ते० उ० २ कोल्लाए सन्निवेसे उच्च-नीय जाव अडमाणे बहुलस्स माहणस्स गिह अणुप्पविढे। ३९. तए णं से बहले माहणे ममं एजमाणं तहेव जाव ममं विउलेणं महु-घयसंजुत्तेणं परमन्नेणं 'पडिलाभेस्सामी 'ति तुटे। सेसं जहा विजयस्स जाव बहुलस्स माहणस्स, बहुलस्स माहणस्स। [सु. ४०-४२. रायगिहे भगवंतं गधेसमाणस्स गोसालगस्स भगवंतपवित्तिजाणणत्थं मंखदिक्खाचागपुव्वयं कोल्लागसन्निवेसगमणं भगवओ समीवमागमणं च ४०. तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरे सम्भंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ। ममं १० कत्थति सुतिं वा खंतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छति, उवा० २ सांडियाओ य पांडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आँयामेति, आ०२ संउत्तरोटें भंडं कारेति, स० का० २ तंतुवायसालाओ पडिनिक्खमति, तं० ५०२ णालंदं बाहिरियं मझंमज्झेणं निग्गच्छति, नि०२ जेणेव कोल्लागसन्निवेसे तेणेव उवागच्छइ। १५ ४१. तए णं तस्स कोलागस्स सन्निवेसस्स बहिया बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्ने णं देवाणुप्पिया! बहुले माहणे, तं चेव जाव जीवियफले बहुलस्स माहणस्स, बहुलस्स माहणस्स। ४२. तए णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढें सोचा निसम्म अयमेयारूवे अज्झथिए जाव समुप्पन्जित्था—जारिसिया णं ममं २० धम्मायरियस्स धम्मोवदेसगस्स समणस्स भगवतो महावीरस्स इडी जुती जसे १. बहुले माहणे बहुले माहणे। ला ४ विना ॥ २. " सुतिं वा श्रूयते इति श्रुतिः-शब्दः ताम, चक्षुषा किलादृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रतिग्रहणम्" अवृ०॥ ३. "खुति व त्ति क्षवणं क्षुतिः-छित्कृतं ताम् , एषाऽपि अदृश्यमनुष्यादिगमिका भवतीति गृहीता" अवृ०॥ ४. “पवित्तिं व त्ति प्रवृत्ति-वाताम्" अवृ०॥ ५. “साडियाओ त्ति परिधानवस्त्राणि" अत्रु.॥ ६. "पाडियाओ त्ति उत्तरीयवस्त्राणि" अवृ०। क्वचित् भंडियाओ त्ति दृश्यते, तत्र भण्डिकाःरन्धनादिभाजनानि" अवृ०॥ ७. “माहणे आयामेति त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति, शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः" अवृ०॥ ८. “सउत्तरो] ति सह उत्तरौष्ठेन सोत्तरौष्ठसश्मश्रुकम् यथा भवतीत्येवम् भंडं ति मुण्डनं कारयति नापितेन" अवृ०॥ ९. मुंडं मु० अमु०॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy