SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ ६८४ वियाहपण्णत्तिसुत्तं [स० १४ उ०९ [सु. २-३. सकम्मलेस्साणं सरूषीणं पुग्गलाणं ओभासादिनिरूवणं] ___२. अत्थि णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओमासंति ४ ? हंता, अस्थि। ३. कयरे णं भंते ! सरूवी सकम्मलेस्सा पोग्गला ओभासंति जाव ५ पभाति १ गोयमा ! जाओ इमाओ चंदिम-सूरियाणं देवाणं विमाणेहिंतो लेस्साओ बहिया अभिनिस्सडाओ पंभावेंति एए णं गोयमा ! ते सरूवी सकम्मलेस्सा पोग्गला ओभासेंति ४। [सु. ४-११. रमणिजारमणिज-इट्टाणिहाइपोग्गले पडुच्च चउवीसइदंडएसु परूषणं] १. ४. नेरतियाणं भंते ! किं अत्ता पोग्गला, अणत्ता पोग्गला ? गोयमा ! नो अत्ता पोग्गला, अणत्ता पोग्गला । ५. असुरकुमाराणं भंते ! किं अत्ता पोग्गला, अणत्ता पोग्गला १ गोयमा ! अत्ता पोग्गला, णो अणत्ता पोग्गला । ६. एवं जाव थणियकुमाराणं । १५ ७. पुढविकाइयाणं पुच्छा । गोयमा ! अत्ता वि पोग्गला, अणत्ता वि पोग्गला। ८. एवं जाव मणुस्साणं। ९. वाणमंतर-जोतिसिय-वेमाणियाणं जहा असुरकुमाराणं । १०. नेरतियाणं भंते ! किं इट्ठा पोग्गला, अणिट्ठा पोग्गला ? गोयमा! २० नो इट्ठा पोग्गला, अणिट्ठा पोग्गला । ११. जहा अत्ता भणिया एवं इट्ठा वि, कंता वि, पिया वि, मणुन्ना वि भाणियव्वा । एए पंच दंडगा। १. “सरूपिणः-वर्णादिमन्तः" अवृ०॥ २. पभासेंति मु० ला४ सं०॥ ३. “अत्त त्ति आअभिविधिना त्रायन्ते-दुःखात् संरक्षन्ति सुखं चोत्पादयन्तीति आत्रा; आप्ता वा-एकान्तहिताः। अत एव 'रमणीयाः' इति वृद्धाख्यातम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy