________________
६८०
वियाहपण्णत्तिमुत्तं
[स० १४ उ०८ [सु. ७-१५. पेमाणियदेवलोगाणं परोप्परं अंतरं]
७. सोहेम्मीसाणाणं भंते! सर्णकुमार-माहिंदाण य केवतियं० १ एवं चेव।
८. सणंकुमार-माहिंदाणं भंते ! बंभलोगस्स य कप्पस्स केवतियं० १ ५ एवं चेव।
९. बंभलोगस्स णं भंते ! लंतगस्स य कप्पस्स केवतियं० १ एवं चेव। १०. लंतयस्स णं भंते ! महासुक्कस्स य कप्पस्स केवितियं० १ एवं चेव । ११. एवं महासुक्कस्स सहस्सारस्स य। १२. एवं सहस्सारस्स आणय-पाणयाण य कप्पाणं। १३. एवं आणय-पाणयाण आरणञ्चुयाण य कप्पाणं । १४. एवं आरणऽचुताणं गेवेजविमाणाण य। १५. एवं गेवेजविमाणाणं अणुत्तरविमाणाण य । [सु. १६. अणुत्तरविमाणाणं ईसिपब्भाराए य पुढवीए अंतरं]
१६. अणुत्तरविमाणाणं भंते ! ईसिपब्भाराए य पुढवीए केवतिए० पुच्छा। १५ गोयमा ! दुवालसजोयणे अबाहाए अंतरे पन्नत्ते।
[सु. १७. ईसिपब्भाराए पुढवीए अलोगस्स य अंतरं]
१७. ईसिपभाराए णं भंते ! पुढवीए अलोगस्स य केवितिए अंबाहाए. पुच्छा । गोयमा ! देसूणं जोयणं अंबाहाए अंतरे पन्नत्ते । [सु. १८-२०. भगवंतपरूवियं सालरुक्ख-साललट्ठिया-उंबरलट्ठियाणं
दुभवंतरे मोक्खगमणं] १८. [१] एस णं भंते ! सालरुक्खए उण्हाभिहते तण्हाभिहए दवग्गिजालाभिहए कालमासे कालं किचा कहिं गच्छिहिति, कहिं उववजिहिति १ गोयमा ! इहेव रायगिहे नगरे सालरुक्खत्ताए पञ्चायाहिति । से णं तत्य अच्चियवंदिय१. ईसिंप जं० मु०॥ २. मावा ला १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org