________________
मण-कायपरूवणा.
६४९
सु०९-२२]
१६. रूविं भंते ! काये० पुच्छा। गोयमा ! रूवि पि काये, अरूविं पि काये।
१७. ऐवं सचित्ते वि काए, अचित्ते वि काए । १८. एवं एकेके पुच्छा । जीवे वि काये, अंजीवे वि काए ।
[सु. १९. जीवाजीवाणं कायसम्भावो] १९. जीवाण वि काये, अजीवाण वि काए। [सु. २०-२१. तिविहं जीवसंबंधं पडुच्च कायनिरूवणं
कायविभेयणनिरूपणं च] २०. पुवि भंते ! काये० १ पुच्छा । गोयमा ! पुवि पि काए, कायिजमाणे वि काए, कायसमयवीतिकंते वि काये ।
२१. पुवि भंते ! काये भिन्जइ १० पुच्छा । गोयमा ! पुवि पि काए भिन्जइ जाव कायसमयवीतिकंते वि काए भिजति ।
[सु. २२. कायस्स भेयसत्तगं] २२. कतिविधे णं भंते ! काये पन्नते ? गोयमा ! सत्तविधे काये पन्नत्ते, तं जहा-ओरालिए ओरालियमीसए वेउव्विए वेउब्वियमीसए आहारए १५ आहारयमीसए कम्मए।
शच्छेदप्रसङ्गः, तथा च संवेदनाऽसम्पूर्णता स्यात् , तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इति। अतः कथञ्चिद् आत्मनः अन्योऽपि काय इति । अन्यैस्तु कार्मणकायमाश्रित्य 'आत्मा कायः' इति व्याख्यातम् , कार्मणकायस्थ संसार्यात्मनश्च परस्पराव्यभिचरितत्वेन एकस्वरूपत्वात् । अन्ने वि काए त्ति औदारिकादिकायापेक्षया जीवादन्यः कायः, तद्विमोचनेन तद्भेदसिद्धिरिति"। अवृ०॥ १. "रूवि पि काए त्ति रूपी अपि कायः औदारिकादिकायस्थूलरूपापेक्षया। अरूपी अपि कायः कार्मणकायस्य अतिसूक्ष्मरूपित्वेन अरूपित्वविवक्षणात्" अपृ०॥ २. एवं गोयमा! सचि जं. जे. विना ॥ ३. "अजीवोऽपि उच्छ्वासादिरहितोऽपि भवति कायः कार्मणशरीरमपेक्ष्य" अवृ०॥ ४. “चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य शरीरार्थत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि। यदाह-'कायसद्दो सव्वभावसामन्नसरीरवाई' कायशब्दः सर्वभावानां सामान्य यत् शरीरं चयमात्रं तद्वाचक इत्यर्थः। 'एवं च आया वि काए, सेसदव्वाणि वि काए'।" अवृ०, एतदनुसारि व्याख्यानमपि अभयदेवीयवृत्ती अस्ति, दृश्यता ६२३तमपत्रस्य द्वितीया पृष्ठिः, आगमोदयः। अवस्थवृत्तिपाठे ' एतच्चिह्नाङ्कितं स्थानद्वयं चूर्णिपाठात्मकं ज्ञेयम् ॥
Jain Education International.
For Private & Personal Use Only
www.jainelibrary.org